请输入您要查询的单词:

 

单词 विभूति
释义

विभूति

Hindi

Etymology

Borrowed from Sanskrit विभूति (vibhūti).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʋɪ.bʱuː.t̪iː/

Noun

विभूति (vibhūti) f

  1. glory, greatness, power, might
  2. (Hinduism) vibhuti (ash from burnt wood applied to the forehead)

Declension

References

  • McGregor, Ronald Stuart (1993), विभूति”, in The Oxford Hindi-English Dictionary, London: Oxford University Press

Sanskrit

Etymology

वि (vi) + भूति (bhūti).

Pronunciation

  • (Vedic) IPA(key): /ʋi.bʱuː.ti/
  • (Classical) IPA(key): /ʋiˈbʱuː.t̪i/

Adjective

विभूति (vibhūti)

  1. mighty, powerful
  2. plentiful, abundant
  3. pervading, penetrating

Declension

Masculine i-stem declension of विभूति
Nom. sg.विभूतिः (vibhūtiḥ)
Gen. sg.विभूतेः (vibhūteḥ)
SingularDualPlural
Nominativeविभूतिः (vibhūtiḥ)विभूती (vibhūtī)विभूतयः (vibhūtayaḥ)
Vocativeविभूते (vibhūte)विभूती (vibhūtī)विभूतयः (vibhūtayaḥ)
Accusativeविभूतिम् (vibhūtim)विभूती (vibhūtī)विभूतीन् (vibhūtīn)
Instrumentalविभूतिना (vibhūtinā)विभूतिभ्याम् (vibhūtibhyām)विभूतिभिः (vibhūtibhiḥ)
Dativeविभूतये (vibhūtaye)विभूतिभ्याम् (vibhūtibhyām)विभूतिभ्यः (vibhūtibhyaḥ)
Ablativeविभूतेः (vibhūteḥ)विभूतिभ्याम् (vibhūtibhyām)विभूतिभ्यः (vibhūtibhyaḥ)
Genitiveविभूतेः (vibhūteḥ)विभूत्योः (vibhūtyoḥ)विभूतीनाम् (vibhūtīnām)
Locativeविभूतौ (vibhūtau)विभूत्योः (vibhūtyoḥ)विभूतिषु (vibhūtiṣu)
Feminine i-stem declension of विभूति
Nom. sg.विभूतिः (vibhūtiḥ)
Gen. sg.विभूत्याः/ विभूतेः (vibhūtyāḥ / vibhūteḥ)
SingularDualPlural
Nominativeविभूतिः (vibhūtiḥ)विभूती (vibhūtī)विभूतयः (vibhūtayaḥ)
Vocativeविभूते (vibhūte)विभूती (vibhūtī)विभूतयः (vibhūtayaḥ)
Accusativeविभूतिम् (vibhūtim)विभूती (vibhūtī)विभूतीः (vibhūtīḥ)
Instrumentalविभूत्या (vibhūtyā)विभूतिभ्याम् (vibhūtibhyām)विभूतिभिः (vibhūtibhiḥ)
Dativeविभूत्यै/ विभूतये (vibhūtyai / vibhūtaye)विभूतिभ्याम् (vibhūtibhyām)विभूतिभ्यः (vibhūtibhyaḥ)
Ablativeविभूत्याः/ विभूतेः (vibhūtyāḥ / vibhūteḥ)विभूतिभ्याम् (vibhūtibhyām)विभूतिभ्यः (vibhūtibhyaḥ)
Genitiveविभूत्याः/ विभूतेः (vibhūtyāḥ / vibhūteḥ)विभूत्योः (vibhūtyoḥ)विभूतीनाम् (vibhūtīnām)
Locativeविभूत्याम्/ विभूतौ (vibhūtyām / vibhūtau)विभूत्योः (vibhūtyoḥ)विभूतिषु (vibhūtiṣu)
Neuter i-stem declension of विभूति
Nom. sg.विभूति (vibhūti)
Gen. sg.विभूतिनः (vibhūtinaḥ)
SingularDualPlural
Nominativeविभूति (vibhūti)विभूतिनी (vibhūtinī)विभूतीनि (vibhūtīni)
Vocativeविभूति (vibhūti)विभूतिनी (vibhūtinī)विभूतीनि (vibhūtīni)
Accusativeविभूति (vibhūti)विभूतिनी (vibhūtinī)विभूतीनि (vibhūtīni)
Instrumentalविभूतिना (vibhūtinā)विभूतिभ्याम् (vibhūtibhyām)विभूतिभिः (vibhūtibhiḥ)
Dativeविभूतिने (vibhūtine)विभूतिभ्याम् (vibhūtibhyām)विभूतिभ्यः (vibhūtibhyaḥ)
Ablativeविभूतिनः (vibhūtinaḥ)विभूतिभ्याम् (vibhūtibhyām)विभूतिभ्यः (vibhūtibhyaḥ)
Genitiveविभूतिनः (vibhūtinaḥ)विभूतिनोः (vibhūtinoḥ)विभूतीनाम् (vibhūtīnām)
Locativeविभूतिनि (vibhūtini)विभूतिनोः (vibhūtinoḥ)विभूतिषु (vibhūtiṣu)

Derived terms

  • विभूतिमत् (vibhūtimat, mighty, powerful, smeared with ashes)

Noun

विभूति (vibhūti) f

  1. greatness, glory, splendour
  2. wealth, plenty, fortune
  3. prosperity
  4. ashes of cow-dung

Declension

Feminine i-stem declension of विभूति (vibhūti)
SingularDualPlural
Nominativeविभूतिः
vibhūtiḥ
विभूती
vibhūtī
विभूतयः
vibhūtayaḥ
Vocativeविभूते
vibhūte
विभूती
vibhūtī
विभूतयः
vibhūtayaḥ
Accusativeविभूतिम्
vibhūtim
विभूती
vibhūtī
विभूतीः
vibhūtīḥ
Instrumentalविभूत्या
vibhūtyā
विभूतिभ्याम्
vibhūtibhyām
विभूतिभिः
vibhūtibhiḥ
Dativeविभूतये / विभूत्ये¹ / विभूत्यै²
vibhūtaye / vibhūtye¹ / vibhūtyai²
विभूतिभ्याम्
vibhūtibhyām
विभूतिभ्यः
vibhūtibhyaḥ
Ablativeविभूतेः / विभूत्याः²
vibhūteḥ / vibhūtyāḥ²
विभूतिभ्याम्
vibhūtibhyām
विभूतिभ्यः
vibhūtibhyaḥ
Genitiveविभूतेः / विभूत्याः²
vibhūteḥ / vibhūtyāḥ²
विभूत्योः
vibhūtyoḥ
विभूतीनाम्
vibhūtīnām
Locativeविभूतौ / विभूत्याम्²
vibhūtau / vibhūtyām²
विभूत्योः
vibhūtyoḥ
विभूतिषु
vibhūtiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Noun

विभूति (vibhūti) m

  1. holy ash

Declension

Masculine i-stem declension of विभूति (vibhūti)
SingularDualPlural
Nominativeविभूतिः
vibhūtiḥ
विभूती
vibhūtī
विभूतयः
vibhūtayaḥ
Vocativeविभूते
vibhūte
विभूती
vibhūtī
विभूतयः
vibhūtayaḥ
Accusativeविभूतिम्
vibhūtim
विभूती
vibhūtī
विभूतीन्
vibhūtīn
Instrumentalविभूतिना / विभूत्या¹
vibhūtinā / vibhūtyā¹
विभूतिभ्याम्
vibhūtibhyām
विभूतिभिः
vibhūtibhiḥ
Dativeविभूतये / विभूत्ये²
vibhūtaye / vibhūtye²
विभूतिभ्याम्
vibhūtibhyām
विभूतिभ्यः
vibhūtibhyaḥ
Ablativeविभूतेः / विभूत्यः²
vibhūteḥ / vibhūtyaḥ²
विभूतिभ्याम्
vibhūtibhyām
विभूतिभ्यः
vibhūtibhyaḥ
Genitiveविभूतेः / विभूत्यः²
vibhūteḥ / vibhūtyaḥ²
विभूत्योः
vibhūtyoḥ
विभूतीनाम्
vibhūtīnām
Locativeविभूतौ
vibhūtau
विभूत्योः
vibhūtyoḥ
विभूतिषु
vibhūtiṣu
Notes
  • ¹Vedic
  • ²Less common

References

  • Monier Williams (1899), विभूति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 978.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 12:34:39