请输入您要查询的单词:

 

单词 विधान
释义

विधान

Sanskrit

Adjective

विधान (vidhāna)

  1. disposing, arranging, regulating (Vait.)
  2. acting, performing (MW.)
  3. possessing (MW.)

Declension

Masculine a-stem declension of विधान
Nom. sg.विधानः (vidhānaḥ)
Gen. sg.विधानस्य (vidhānasya)
SingularDualPlural
Nominativeविधानः (vidhānaḥ)विधानौ (vidhānau)विधानाः (vidhānāḥ)
Vocativeविधान (vidhāna)विधानौ (vidhānau)विधानाः (vidhānāḥ)
Accusativeविधानम् (vidhānam)विधानौ (vidhānau)विधानान् (vidhānān)
Instrumentalविधानेन (vidhānena)विधानाभ्याम् (vidhānābhyām)विधानैः (vidhānaiḥ)
Dativeविधानाय (vidhānāya)विधानाभ्याम् (vidhānābhyām)विधानेभ्यः (vidhānebhyaḥ)
Ablativeविधानात् (vidhānāt)विधानाभ्याम् (vidhānābhyām)विधानेभ्यः (vidhānebhyaḥ)
Genitiveविधानस्य (vidhānasya)विधानयोः (vidhānayoḥ)विधानानाम् (vidhānānām)
Locativeविधाने (vidhāne)विधानयोः (vidhānayoḥ)विधानेषु (vidhāneṣu)
Feminine ī-stem declension of विधान
Nom. sg.विधानी (vidhānī)
Gen. sg.विधान्याः (vidhānyāḥ)
SingularDualPlural
Nominativeविधानी (vidhānī)विधान्यौ (vidhānyau)विधान्यः (vidhānyaḥ)
Vocativeविधानि (vidhāni)विधान्यौ (vidhānyau)विधान्यः (vidhānyaḥ)
Accusativeविधानीम् (vidhānīm)विधान्यौ (vidhānyau)विधानीः (vidhānīḥ)
Instrumentalविधान्या (vidhānyā)विधानीभ्याम् (vidhānībhyām)विधानीभिः (vidhānībhiḥ)
Dativeविधान्यै (vidhānyai)विधानीभ्याम् (vidhānībhyām)विधानीभ्यः (vidhānībhyaḥ)
Ablativeविधान्याः (vidhānyāḥ)विधानीभ्याम् (vidhānībhyām)विधानीभ्यः (vidhānībhyaḥ)
Genitiveविधान्याः (vidhānyāḥ)विधान्योः (vidhānyoḥ)विधानीनाम् (vidhānīnām)
Locativeविधान्याम् (vidhānyām)विधान्योः (vidhānyoḥ)विधानीषु (vidhānīṣu)
Neuter a-stem declension of विधान
Nom. sg.विधानम् (vidhānam)
Gen. sg.विधानस्य (vidhānasya)
SingularDualPlural
Nominativeविधानम् (vidhānam)विधाने (vidhāne)विधानानि (vidhānāni)
Vocativeविधान (vidhāna)विधाने (vidhāne)विधानानि (vidhānāni)
Accusativeविधानम् (vidhānam)विधाने (vidhāne)विधानानि (vidhānāni)
Instrumentalविधानेन (vidhānena)विधानाभ्याम् (vidhānābhyām)विधानैः (vidhānaiḥ)
Dativeविधानाय (vidhānāya)विधानाभ्याम् (vidhānābhyām)विधानेभ्यः (vidhānebhyaḥ)
Ablativeविधानात् (vidhānāt)विधानाभ्याम् (vidhānābhyām)विधानेभ्यः (vidhānebhyaḥ)
Genitiveविधानस्य (vidhānasya)विधानयोः (vidhānayoḥ)विधानानाम् (vidhānānām)
Locativeविधाने (vidhāne)विधानयोः (vidhānayoḥ)विधानेषु (vidhāneṣu)

Noun

विधान (vidhāna) n

  1. order, measure, arrangement (RV., etc.)
  2. rule, regulation (RV., etc.)
  3. method, manner (RV., etc.)
  4. medical prescription (Suśr.)
  5. diet (Suśr.)
  6. fate (MBh., Kāv.)
  7. management (Mn., MBh., etc.)
  8. means (Pañcat.)
  9. setting up of machines (Yājñ.)
  10. creation (Kum., Ragh.)
  11. performance, execution, action (Mn., MBh., etc.)
  12. enumeration of particulars (Suśr.)
  13. (drama) ambivalence (Sāh., Pratāp.)
  14. (grammar) affixing, taking an affix (W.)
  15. elephant food (L.)
  16. worship (L.)
  17. wealth, wages (L.)
  18. sending (L.)
  19. an act of hostility (L.)

Declension

Neuter a-stem declension of विधान
Nom. sg.विधानम् (vidhānam)
Gen. sg.विधानस्य (vidhānasya)
SingularDualPlural
Nominativeविधानम् (vidhānam)विधाने (vidhāne)विधानानि (vidhānāni)
Vocativeविधान (vidhāna)विधाने (vidhāne)विधानानि (vidhānāni)
Accusativeविधानम् (vidhānam)विधाने (vidhāne)विधानानि (vidhānāni)
Instrumentalविधानेन (vidhānena)विधानाभ्याम् (vidhānābhyām)विधानैः (vidhānaiḥ)
Dativeविधानाय (vidhānāya)विधानाभ्याम् (vidhānābhyām)विधानेभ्यः (vidhānebhyaḥ)
Ablativeविधानात् (vidhānāt)विधानाभ्याम् (vidhānābhyām)विधानेभ्यः (vidhānebhyaḥ)
Genitiveविधानस्य (vidhānasya)विधानयोः (vidhānayoḥ)विधानानाम् (vidhānānām)
Locativeविधाने (vidhāne)विधानयोः (vidhānayoḥ)विधानेषु (vidhāneṣu)

Proper noun

विधान (vidhāna) m

  1. name of a sadhya (Hariv.)

Declension

Masculine a-stem declension of विधान
Nom. sg.विधानः (vidhānaḥ)
Gen. sg.विधानस्य (vidhānasya)
SingularDualPlural
Nominativeविधानः (vidhānaḥ)विधानौ (vidhānau)विधानाः (vidhānāḥ)
Vocativeविधान (vidhāna)विधानौ (vidhānau)विधानाः (vidhānāḥ)
Accusativeविधानम् (vidhānam)विधानौ (vidhānau)विधानान् (vidhānān)
Instrumentalविधानेन (vidhānena)विधानाभ्याम् (vidhānābhyām)विधानैः (vidhānaiḥ)
Dativeविधानाय (vidhānāya)विधानाभ्याम् (vidhānābhyām)विधानेभ्यः (vidhānebhyaḥ)
Ablativeविधानात् (vidhānāt)विधानाभ्याम् (vidhānābhyām)विधानेभ्यः (vidhānebhyaḥ)
Genitiveविधानस्य (vidhānasya)विधानयोः (vidhānayoḥ)विधानानाम् (vidhānānām)
Locativeविधाने (vidhāne)विधानयोः (vidhānayoḥ)विधानेषु (vidhāneṣu)

References

  • Monier Williams (1899), विधान”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0967.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 22:09:41