请输入您要查询的单词:

 

单词 विधवा
释义

विधवा

Hindi

Etymology

Borrowed from Sanskrit विधवा (vidhávā), from Proto-Indo-European *h₁widʰéwh₂.

Pronunciation

  • IPA(key): /ʋɪd̪ʱ.ʋɑː/

Noun

विधवा (vidhvā) f

  1. widow (woman who has lost a husband)

Declension

Declension of विधवा
SingularPlural
Directविधवा (vidhvā)विधवाएँ (vidhvāẽ)
Obliqueविधवा (vidhvā)विधवाओं (vidhvāon)
Vocativeविधवा (vidhvā)विधवाओ (vidhvāo)

Sanskrit

Etymology

From Proto-Indo-Aryan *HwidʰáwaH, from Proto-Indo-Iranian *HwidʰáwaH, from Proto-Indo-European *h₁widʰéwh₂. Cognate with Latin vidua, Ancient Greek ἠΐθεος (ēḯtheos), Russian вдова (vdova), Old English widewe (whence English widow).

Pronunciation

  • (Vedic) IPA(key): /ʋi.d̪ʱɐ́.ʋɑː/
  • (Classical) IPA(key): /ˈʋi.d̪ʱɐ.ʋɑː/

Noun

विधवा (vidhávā) f

  1. widow; husbandless woman
    • c. 1700 BCE – 1200 BCE, Ṛgveda
  2. a country bereft of a king

Declension

Feminine ā-stem declension of विधवा (vidhávā)
SingularDualPlural
Nominativeविधवा
vidhávā
विधवे
vidháve
विधवाः
vidhávāḥ
Vocativeविधवे
vídhave
विधवे
vídhave
विधवाः
vídhavāḥ
Accusativeविधवाम्
vidhávām
विधवे
vidháve
विधवाः
vidhávāḥ
Instrumentalविधवया / विधवा¹
vidhávayā / vidhávā¹
विधवाभ्याम्
vidhávābhyām
विधवाभिः
vidhávābhiḥ
Dativeविधवायै
vidhávāyai
विधवाभ्याम्
vidhávābhyām
विधवाभ्यः
vidhávābhyaḥ
Ablativeविधवायाः
vidhávāyāḥ
विधवाभ्याम्
vidhávābhyām
विधवाभ्यः
vidhávābhyaḥ
Genitiveविधवायाः
vidhávāyāḥ
विधवयोः
vidhávayoḥ
विधवानाम्
vidhávānām
Locativeविधवायाम्
vidhávāyām
विधवयोः
vidhávayoḥ
विधवासु
vidhávāsu
Notes
  • ¹Vedic

Descendants

  • Pali: vidhavā
  • Maharastri Prakrit: 𑀯𑀺𑀳𑀯𑀸 (vihavā)
  • Hindi: विधवा (vidhvā)
  • Kannada: ವಿಧವೆ (vidhave)
  • Telugu: విధవ (vidhava)

References

  • Monier Williams (1899), विधवा”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0967.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 22:16:57