请输入您要查询的单词:

 

单词 विद्वस्
释义

विद्वस्

Sanskrit

Etymology

From the root विद् (vid, to know, find).

Pronunciation

  • (Vedic) IPA(key): /ʋid̪.ʋɐs̪/
  • (Classical) IPA(key): /ˈʋid̪.ʋɐs̪/

Adjective

विद्वस् (vidvas)

  1. one who knows, knower, understanding, learned, intelligent, wise, mindful of, familiar with, skilled in

Declension

Declension of विद्वस्
Nom. sg.विद्वान् (vidvān)
Gen. sg.विदुषः (viduṣaḥ)
SingularDualPlural
Nominativeविद्वान् (vidvān)विद्वांसौ (vidvāṃsau)विद्वांसः (vidvāṃsaḥ)
Vocativeविद्वन् (vidvan)विद्वांसौ (vidvāṃsau)विद्वांसः (vidvāṃsaḥ)
Accusativeविद्वांसम् (vidvāṃsam)विद्वांसौ (vidvāṃsau)विदुषः (viduṣaḥ)
Instrumentalविदुषा (viduṣā)विद्वद्भ्याम (vidvadbhyāma)विद्वद्भिः (vidvadbhiḥ)
Dativeविदुषे (viduṣe)विद्वद्भ्याम (vidvadbhyāma)विद्वद्भ्यः (vidvadbhyaḥ)
Ablativeविदुषः (viduṣaḥ)विद्वद्भ्याम (vidvadbhyāma)विद्वद्भ्यः (vidvadbhyaḥ)
Genitiveविदुषः (viduṣaḥ)विदुषोः (viduṣoḥ)विदुषाम् (viduṣām)
Locativeविदुषि (viduṣi)विदुषोः (viduṣoḥ)विद्वत्सु (vidvatsu)
Declension of विद्वस्
Nom. sg.विदुषी (viduṣī)
Gen. sg.विदुष्याः (viduṣyāḥ)
SingularDualPlural
Nominativeविदुषी (viduṣī)विदुष्यौ (viduṣyau)विदुष्यः (viduṣyaḥ)
Vocativeविदुषि (viduṣi)विदुष्यौ (viduṣyau)विदुष्यः (viduṣyaḥ)
Accusativeविदुषीम् (viduṣīm)विदुष्यौ (viduṣyau)विदुषीः (viduṣīḥ)
Instrumentalविदुष्या (viduṣyā)विदुषीभ्याम् (viduṣībhyām)विदुषीभिः (viduṣībhiḥ)
Dativeविदुष्यै (viduṣyai)विदुषीभ्याम् (viduṣībhyām)विदुषीभ्यः (viduṣībhyaḥ)
Ablativeविदुष्याः (viduṣyāḥ)विदुषीभ्याम् (viduṣībhyām)विदुषीभ्यः (viduṣībhyaḥ)
Genitiveविदुष्याः (viduṣyāḥ)विदुष्योः (viduṣyoḥ)विदुषीणाम् (viduṣīṇām)
Locativeविदुष्याम् (viduṣyām)विदुष्योः (viduṣyoḥ)विदुषीषु (viduṣīṣu)

Noun

विद्वस् (vidvas) m (feminine विदुषी)

  1. a wise man, sage, seer

Declension

Declension of विद्वस्
Nom. sg.विद्वान् (vidvān)
Gen. sg.विदुषः (viduṣaḥ)
SingularDualPlural
Nominativeविद्वान् (vidvān)विद्वांसौ (vidvāṃsau)विद्वांसः (vidvāṃsaḥ)
Vocativeविद्वन् (vidvan)विद्वांसौ (vidvāṃsau)विद्वांसः (vidvāṃsaḥ)
Accusativeविद्वांसम् (vidvāṃsam)विद्वांसौ (vidvāṃsau)विदुषः (viduṣaḥ)
Instrumentalविदुषा (viduṣā)विद्वद्भ्याम (vidvadbhyāma)विद्वद्भिः (vidvadbhiḥ)
Dativeविदुषे (viduṣe)विद्वद्भ्याम (vidvadbhyāma)विद्वद्भ्यः (vidvadbhyaḥ)
Ablativeविदुषः (viduṣaḥ)विद्वद्भ्याम (vidvadbhyāma)विद्वद्भ्यः (vidvadbhyaḥ)
Genitiveविदुषः (viduṣaḥ)विदुषोः (viduṣoḥ)विदुषाम् (viduṣām)
Locativeविदुषि (viduṣi)विदुषोः (viduṣoḥ)विद्वत्सु (vidvatsu)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 23:18:59