请输入您要查询的单词:

 

单词 विद्यार्थिन्
释义

विद्यार्थिन्

Sanskrit

Etymology

Compound of विद्या (vidyā, knowledge, teaching) + अर्थ (artha, aim) + -इन् (-in).

Pronunciation

  • (Vedic) IPA(key): /ʋid̪.jɑːɽ.t̪ʰin̪/
  • (Classical) IPA(key): /ʋid̪ˈjɑːɽ.t̪ʰin̪/

Noun

विद्यार्थिन् (vidyārthin) m (feminine विद्यार्थिनी)

  1. student, one who desires or aims for knowledge
    Synonyms: छात्र (chātra), शिष्य (śiṣya)

Declension

Masculine in-stem declension of विद्यार्थिन् (vidyārthin)
SingularDualPlural
Nominativeविद्यार्थी
vidyārthī
विद्यार्थिनौ / विद्यार्थिना¹
vidyārthinau / vidyārthinā¹
विद्यार्थिनः
vidyārthinaḥ
Vocativeविद्यार्थिन्
vidyārthin
विद्यार्थिनौ / विद्यार्थिना¹
vidyārthinau / vidyārthinā¹
विद्यार्थिनः
vidyārthinaḥ
Accusativeविद्यार्थिनम्
vidyārthinam
विद्यार्थिनौ / विद्यार्थिना¹
vidyārthinau / vidyārthinā¹
विद्यार्थिनः
vidyārthinaḥ
Instrumentalविद्यार्थिना
vidyārthinā
विद्यार्थिभ्याम्
vidyārthibhyām
विद्यार्थिभिः
vidyārthibhiḥ
Dativeविद्यार्थिने
vidyārthine
विद्यार्थिभ्याम्
vidyārthibhyām
विद्यार्थिभ्यः
vidyārthibhyaḥ
Ablativeविद्यार्थिनः
vidyārthinaḥ
विद्यार्थिभ्याम्
vidyārthibhyām
विद्यार्थिभ्यः
vidyārthibhyaḥ
Genitiveविद्यार्थिनः
vidyārthinaḥ
विद्यार्थिनोः
vidyārthinoḥ
विद्यार्थिनाम्
vidyārthinām
Locativeविद्यार्थिनि
vidyārthini
विद्यार्थिनोः
vidyārthinoḥ
विद्यार्थिषु
vidyārthiṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 16:18:57