请输入您要查询的单词:

 

单词 विद्यादेवी
释义

विद्यादेवी

Sanskrit

Alternative scripts

Etymology

From विद्या (vidyā́, learning) + देवी (dévī, devī́, goddess).

Pronunciation

  • (Vedic) IPA(key): /ʋid.jɑː.dɐj.ʋiː/
  • (Classical) IPA(key): /ʋid̪.jɑːˈd̪eː.ʋiː/

Noun

विद्यादेवी (vidyādevī) f

  1. a female divinity peculiar to the Jains (16 are named)

Declension

Feminine ī-stem declension of विद्यादेवी (vidyādevī)
SingularDualPlural
Nominativeविद्यादेवी
vidyādevī
विद्यादेव्यौ / विद्यादेवी¹
vidyādevyau / vidyādevī¹
विद्यादेव्यः / विद्यादेवीः¹
vidyādevyaḥ / vidyādevīḥ¹
Vocativeविद्यादेवि
vidyādevi
विद्यादेव्यौ / विद्यादेवी¹
vidyādevyau / vidyādevī¹
विद्यादेव्यः / विद्यादेवीः¹
vidyādevyaḥ / vidyādevīḥ¹
Accusativeविद्यादेवीम्
vidyādevīm
विद्यादेव्यौ / विद्यादेवी¹
vidyādevyau / vidyādevī¹
विद्यादेवीः
vidyādevīḥ
Instrumentalविद्यादेव्या
vidyādevyā
विद्यादेवीभ्याम्
vidyādevībhyām
विद्यादेवीभिः
vidyādevībhiḥ
Dativeविद्यादेव्यै
vidyādevyai
विद्यादेवीभ्याम्
vidyādevībhyām
विद्यादेवीभ्यः
vidyādevībhyaḥ
Ablativeविद्यादेव्याः
vidyādevyāḥ
विद्यादेवीभ्याम्
vidyādevībhyām
विद्यादेवीभ्यः
vidyādevībhyaḥ
Genitiveविद्यादेव्याः
vidyādevyāḥ
विद्यादेव्योः
vidyādevyoḥ
विद्यादेवीनाम्
vidyādevīnām
Locativeविद्यादेव्याम्
vidyādevyām
विद्यादेव्योः
vidyādevyoḥ
विद्यादेवीषु
vidyādevīṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), विद्यादेवी”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 964.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 17:26:49