请输入您要查询的单词:

 

单词 विद्याचण
释义

विद्याचण

Sanskrit

Adjective

विद्याचण (vidyācaṇa)

  1. learned, educated

Declension

Masculine a-stem declension of विद्याचण
Nom. sg.विद्याचणः (vidyācaṇaḥ)
Gen. sg.विद्याचणस्य (vidyācaṇasya)
SingularDualPlural
Nominativeविद्याचणः (vidyācaṇaḥ)विद्याचणौ (vidyācaṇau)विद्याचणाः (vidyācaṇāḥ)
Vocativeविद्याचण (vidyācaṇa)विद्याचणौ (vidyācaṇau)विद्याचणाः (vidyācaṇāḥ)
Accusativeविद्याचणम् (vidyācaṇam)विद्याचणौ (vidyācaṇau)विद्याचणान् (vidyācaṇān)
Instrumentalविद्याचणेन (vidyācaṇena)विद्याचणाभ्याम् (vidyācaṇābhyām)विद्याचणैः (vidyācaṇaiḥ)
Dativeविद्याचणाय (vidyācaṇāya)विद्याचणाभ्याम् (vidyācaṇābhyām)विद्याचणेभ्यः (vidyācaṇebhyaḥ)
Ablativeविद्याचणात् (vidyācaṇāt)विद्याचणाभ्याम् (vidyācaṇābhyām)विद्याचणेभ्यः (vidyācaṇebhyaḥ)
Genitiveविद्याचणस्य (vidyācaṇasya)विद्याचणयोः (vidyācaṇayoḥ)विद्याचणानाम् (vidyācaṇānām)
Locativeविद्याचणे (vidyācaṇe)विद्याचणयोः (vidyācaṇayoḥ)विद्याचणेषु (vidyācaṇeṣu)
Feminine ā-stem declension of विद्याचण
Nom. sg.विद्याचणा (vidyācaṇā)
Gen. sg.विद्याचणायाः (vidyācaṇāyāḥ)
SingularDualPlural
Nominativeविद्याचणा (vidyācaṇā)विद्याचणे (vidyācaṇe)विद्याचणाः (vidyācaṇāḥ)
Vocativeविद्याचणे (vidyācaṇe)विद्याचणे (vidyācaṇe)विद्याचणाः (vidyācaṇāḥ)
Accusativeविद्याचणाम् (vidyācaṇām)विद्याचणे (vidyācaṇe)विद्याचणाः (vidyācaṇāḥ)
Instrumentalविद्याचणया (vidyācaṇayā)विद्याचणाभ्याम् (vidyācaṇābhyām)विद्याचणाभिः (vidyācaṇābhiḥ)
Dativeविद्याचणायै (vidyācaṇāyai)विद्याचणाभ्याम् (vidyācaṇābhyām)विद्याचणाभ्यः (vidyācaṇābhyaḥ)
Ablativeविद्याचणायाः (vidyācaṇāyāḥ)विद्याचणाभ्याम् (vidyācaṇābhyām)विद्याचणाभ्यः (vidyācaṇābhyaḥ)
Genitiveविद्याचणायाः (vidyācaṇāyāḥ)विद्याचणयोः (vidyācaṇayoḥ)विद्याचणानाम् (vidyācaṇānām)
Locativeविद्याचणायाम् (vidyācaṇāyām)विद्याचणयोः (vidyācaṇayoḥ)विद्याचणासु (vidyācaṇāsu)
Neuter a-stem declension of विद्याचण
Nom. sg.विद्याचणम् (vidyācaṇam)
Gen. sg.विद्याचणस्य (vidyācaṇasya)
SingularDualPlural
Nominativeविद्याचणम् (vidyācaṇam)विद्याचणे (vidyācaṇe)विद्याचणानि (vidyācaṇāni)
Vocativeविद्याचण (vidyācaṇa)विद्याचणे (vidyācaṇe)विद्याचणानि (vidyācaṇāni)
Accusativeविद्याचणम् (vidyācaṇam)विद्याचणे (vidyācaṇe)विद्याचणानि (vidyācaṇāni)
Instrumentalविद्याचणेन (vidyācaṇena)विद्याचणाभ्याम् (vidyācaṇābhyām)विद्याचणैः (vidyācaṇaiḥ)
Dativeविद्याचणाय (vidyācaṇāya)विद्याचणाभ्याम् (vidyācaṇābhyām)विद्याचणेभ्यः (vidyācaṇebhyaḥ)
Ablativeविद्याचणात् (vidyācaṇāt)विद्याचणाभ्याम् (vidyācaṇābhyām)विद्याचणेभ्यः (vidyācaṇebhyaḥ)
Genitiveविद्याचणस्य (vidyācaṇasya)विद्याचणयोः (vidyācaṇayoḥ)विद्याचणानाम् (vidyācaṇānām)
Locativeविद्याचणे (vidyācaṇe)विद्याचणयोः (vidyācaṇayoḥ)विद्याचणेषु (vidyācaṇeṣu)

Descendants

  • Malay: bijaksana
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 14:54:07