请输入您要查询的单词:

 

单词 विचित्र
释义

विचित्र

Hindi

Etymology

वि- (vi-, separation) + चित्र (citra, image), literally "not picturesque".

Adjective

विचित्र (vicitra) (indeclinable)

  1. strange, unique

Marathi

Etymology

Borrowed from Sanskrit विचित्र (vicitra).

Adjective

विचित्र (vicitra)

  1. strange, peculiar

References

  • Berntsen, Maxine, “विचित्र”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas (1857), विचित्र”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press

Sanskrit

Alternative scripts

Etymology

Compounded from वि- (vi-) + चित्र (citra).

Pronunciation

  • (Vedic) IPA(key): /ʋi.t͡ɕit.ɾɐ/
  • (Classical) IPA(key): /ʋiˈt͡ɕit̪.ɾɐ/

Adjective

विचित्र (vicitra)

  1. weird, strange, odd
  2. colored, painted
  3. variegated
  4. manifold, diverse
  5. surprising, wonderful
  6. beautiful
  7. amusing

Declension

Masculine a-stem declension of विचित्र (vicitra)
SingularDualPlural
Nominativeविचित्रः
vicitraḥ
विचित्रौ
vicitrau
विचित्राः / विचित्रासः¹
vicitrāḥ / vicitrāsaḥ¹
Vocativeविचित्र
vicitra
विचित्रौ
vicitrau
विचित्राः / विचित्रासः¹
vicitrāḥ / vicitrāsaḥ¹
Accusativeविचित्रम्
vicitram
विचित्रौ
vicitrau
विचित्रान्
vicitrān
Instrumentalविचित्रेण
vicitreṇa
विचित्राभ्याम्
vicitrābhyām
विचित्रैः / विचित्रेभिः¹
vicitraiḥ / vicitrebhiḥ¹
Dativeविचित्राय
vicitrāya
विचित्राभ्याम्
vicitrābhyām
विचित्रेभ्यः
vicitrebhyaḥ
Ablativeविचित्रात्
vicitrāt
विचित्राभ्याम्
vicitrābhyām
विचित्रेभ्यः
vicitrebhyaḥ
Genitiveविचित्रस्य
vicitrasya
विचित्रयोः
vicitrayoḥ
विचित्राणाम्
vicitrāṇām
Locativeविचित्रे
vicitre
विचित्रयोः
vicitrayoḥ
विचित्रेषु
vicitreṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of विचित्रा (vicitrā)
SingularDualPlural
Nominativeविचित्रा
vicitrā
विचित्रे
vicitre
विचित्राः
vicitrāḥ
Vocativeविचित्रे
vicitre
विचित्रे
vicitre
विचित्राः
vicitrāḥ
Accusativeविचित्राम्
vicitrām
विचित्रे
vicitre
विचित्राः
vicitrāḥ
Instrumentalविचित्रया / विचित्रा¹
vicitrayā / vicitrā¹
विचित्राभ्याम्
vicitrābhyām
विचित्राभिः
vicitrābhiḥ
Dativeविचित्रायै
vicitrāyai
विचित्राभ्याम्
vicitrābhyām
विचित्राभ्यः
vicitrābhyaḥ
Ablativeविचित्रायाः
vicitrāyāḥ
विचित्राभ्याम्
vicitrābhyām
विचित्राभ्यः
vicitrābhyaḥ
Genitiveविचित्रायाः
vicitrāyāḥ
विचित्रयोः
vicitrayoḥ
विचित्राणाम्
vicitrāṇām
Locativeविचित्रायाम्
vicitrāyām
विचित्रयोः
vicitrayoḥ
विचित्रासु
vicitrāsu
Notes
  • ¹Vedic
Neuter a-stem declension of विचित्र (vicitra)
SingularDualPlural
Nominativeविचित्रम्
vicitram
विचित्रे
vicitre
विचित्राणि / विचित्रा¹
vicitrāṇi / vicitrā¹
Vocativeविचित्र
vicitra
विचित्रे
vicitre
विचित्राणि / विचित्रा¹
vicitrāṇi / vicitrā¹
Accusativeविचित्रम्
vicitram
विचित्रे
vicitre
विचित्राणि / विचित्रा¹
vicitrāṇi / vicitrā¹
Instrumentalविचित्रेण
vicitreṇa
विचित्राभ्याम्
vicitrābhyām
विचित्रैः / विचित्रेभिः¹
vicitraiḥ / vicitrebhiḥ¹
Dativeविचित्राय
vicitrāya
विचित्राभ्याम्
vicitrābhyām
विचित्रेभ्यः
vicitrebhyaḥ
Ablativeविचित्रात्
vicitrāt
विचित्राभ्याम्
vicitrābhyām
विचित्रेभ्यः
vicitrebhyaḥ
Genitiveविचित्रस्य
vicitrasya
विचित्रयोः
vicitrayoḥ
विचित्राणाम्
vicitrāṇām
Locativeविचित्रे
vicitre
विचित्रयोः
vicitrayoḥ
विचित्रेषु
vicitreṣu
Notes
  • ¹Vedic

Noun

विचित्र (vicitra) n

  1. variegated color
  2. wonder
  3. surprise
  4. sarcasm

Declension

Neuter a-stem declension of विचित्र (vicitra)
SingularDualPlural
Nominativeविचित्रम्
vicitram
विचित्रे
vicitre
विचित्राणि / विचित्रा¹
vicitrāṇi / vicitrā¹
Vocativeविचित्र
vicitra
विचित्रे
vicitre
विचित्राणि / विचित्रा¹
vicitrāṇi / vicitrā¹
Accusativeविचित्रम्
vicitram
विचित्रे
vicitre
विचित्राणि / विचित्रा¹
vicitrāṇi / vicitrā¹
Instrumentalविचित्रेण
vicitreṇa
विचित्राभ्याम्
vicitrābhyām
विचित्रैः / विचित्रेभिः¹
vicitraiḥ / vicitrebhiḥ¹
Dativeविचित्राय
vicitrāya
विचित्राभ्याम्
vicitrābhyām
विचित्रेभ्यः
vicitrebhyaḥ
Ablativeविचित्रात्
vicitrāt
विचित्राभ्याम्
vicitrābhyām
विचित्रेभ्यः
vicitrebhyaḥ
Genitiveविचित्रस्य
vicitrasya
विचित्रयोः
vicitrayoḥ
विचित्राणाम्
vicitrāṇām
Locativeविचित्रे
vicitre
विचित्रयोः
vicitrayoḥ
विचित्रेषु
vicitreṣu
Notes
  • ¹Vedic

Descendants

  • Pali: vicitta
    • Thai: วิจิตร (wí-jìt) (or directly from Sanskrit)
  • Khmer: វិចិត្រ (vicət)
  • Marathi: विचित्र (vicitra)
  • Tamil: விசித்திரம் (vicittiram), விச்சித்திரம் (viccittiram)

References

  • Monier Williams (1899), विचित्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 959, column 1.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/2 15:05:22