请输入您要查询的单词:

 

单词 विकृत
释义

विकृत

Hindi

Etymology

Learned borrowing from Sanskrit विकृत (víkṛta). Doublet of विकट (vikaṭ).

Pronunciation

  • IPA(key): /ʋɪk.ɾɪt̪/

Adjective

विकृत (vikŕt) (indeclinable)

  1. changed (especially changed for the worse: damaged, impaired (as health))
  2. mutilated, maimed
  3. deformed
  4. disordered (health, or mind)
  5. imperfect, incomplete
  6. (grammar) oblique (case)

References

  • McGregor, Ronald Stuart (1993) , विकृत”, in The Oxford Hindi-English Dictionary, London: Oxford University Press

Sanskrit

Alternative scripts

Etymology

From वि- (vi-) + कृत (kṛta).

Pronunciation

  • (Vedic) IPA(key): /ʋí.kr̩.t̪ɐ/
  • (Classical) IPA(key): /ˈʋi.kr̩.t̪ɐ/

Adjective

विकृत (víkṛta)

  1. unaccomplished, incomplete
    • c. 1700 BCE – 1200 BCE, Ṛgveda
  2. ugly
  3. transformed, altered, changed
  4. mutilated, deformed, disfigured

Declension

Masculine a-stem declension of विकृत (víkṛta)
SingularDualPlural
Nominativeविकृतः
víkṛtaḥ
विकृतौ
víkṛtau
विकृताः / विकृतासः¹
víkṛtāḥ / víkṛtāsaḥ¹
Vocativeविकृत
víkṛta
विकृतौ
víkṛtau
विकृताः / विकृतासः¹
víkṛtāḥ / víkṛtāsaḥ¹
Accusativeविकृतम्
víkṛtam
विकृतौ
víkṛtau
विकृतान्
víkṛtān
Instrumentalविकृतेन
víkṛtena
विकृताभ्याम्
víkṛtābhyām
विकृतैः / विकृतेभिः¹
víkṛtaiḥ / víkṛtebhiḥ¹
Dativeविकृताय
víkṛtāya
विकृताभ्याम्
víkṛtābhyām
विकृतेभ्यः
víkṛtebhyaḥ
Ablativeविकृतात्
víkṛtāt
विकृताभ्याम्
víkṛtābhyām
विकृतेभ्यः
víkṛtebhyaḥ
Genitiveविकृतस्य
víkṛtasya
विकृतयोः
víkṛtayoḥ
विकृतानाम्
víkṛtānām
Locativeविकृते
víkṛte
विकृतयोः
víkṛtayoḥ
विकृतेषु
víkṛteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of विकृता (víkṛtā)
SingularDualPlural
Nominativeविकृता
víkṛtā
विकृते
víkṛte
विकृताः
víkṛtāḥ
Vocativeविकृते
víkṛte
विकृते
víkṛte
विकृताः
víkṛtāḥ
Accusativeविकृताम्
víkṛtām
विकृते
víkṛte
विकृताः
víkṛtāḥ
Instrumentalविकृतया / विकृता¹
víkṛtayā / víkṛtā¹
विकृताभ्याम्
víkṛtābhyām
विकृताभिः
víkṛtābhiḥ
Dativeविकृतायै
víkṛtāyai
विकृताभ्याम्
víkṛtābhyām
विकृताभ्यः
víkṛtābhyaḥ
Ablativeविकृतायाः
víkṛtāyāḥ
विकृताभ्याम्
víkṛtābhyām
विकृताभ्यः
víkṛtābhyaḥ
Genitiveविकृतायाः
víkṛtāyāḥ
विकृतयोः
víkṛtayoḥ
विकृतानाम्
víkṛtānām
Locativeविकृतायाम्
víkṛtāyām
विकृतयोः
víkṛtayoḥ
विकृतासु
víkṛtāsu
Notes
  • ¹Vedic
Neuter a-stem declension of विकृत (víkṛta)
SingularDualPlural
Nominativeविकृतम्
víkṛtam
विकृते
víkṛte
विकृतानि / विकृता¹
víkṛtāni / víkṛtā¹
Vocativeविकृत
víkṛta
विकृते
víkṛte
विकृतानि / विकृता¹
víkṛtāni / víkṛtā¹
Accusativeविकृतम्
víkṛtam
विकृते
víkṛte
विकृतानि / विकृता¹
víkṛtāni / víkṛtā¹
Instrumentalविकृतेन
víkṛtena
विकृताभ्याम्
víkṛtābhyām
विकृतैः / विकृतेभिः¹
víkṛtaiḥ / víkṛtebhiḥ¹
Dativeविकृताय
víkṛtāya
विकृताभ्याम्
víkṛtābhyām
विकृतेभ्यः
víkṛtebhyaḥ
Ablativeविकृतात्
víkṛtāt
विकृताभ्याम्
víkṛtābhyām
विकृतेभ्यः
víkṛtebhyaḥ
Genitiveविकृतस्य
víkṛtasya
विकृतयोः
víkṛtayoḥ
विकृतानाम्
víkṛtānām
Locativeविकृते
víkṛte
विकृतयोः
víkṛtayoḥ
विकृतेषु
víkṛteṣu
Notes
  • ¹Vedic
  • विकट (vikaṭa)

Descendants

  • Pali: vikata
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 16:16:55