请输入您要查询的单词:

 

单词 विकट
释义

विकट

Hindi

Etymology

Borrowed from Sanskrit विकट (víkaṭa).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʋɪ.kəʈ/

Adjective

विकट (vikaṭ) (indeclinable)

  1. formidable, dreadful, fearsome
  2. huge, large

References

  • McGregor, Ronald Stuart (1993), विकट”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
  • Bahri, Hardev (1989), विकट”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.

Pali

Alternative forms

Adjective

विकट

  1. Devanagari script form of vikaṭa (changed, disgusting)

Declension


Sanskrit

Alternative scripts

Etymology

A late Vedic corruption of an earlier विकृत (víkṛta).

Pronunciation

  • (Vedic) IPA(key): /ʋí.kɐ.ʈɐ/
  • (Classical) IPA(key): /ˈʋi.kɐ.ʈɐ/

Adjective

विकट (víkaṭa)

  1. dreadful, monstrous, horrible; having an unusual aspect
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.155.1:
      अरायि काणे विकटे गिरिं गच्छ सदान्वे।
      arāyi kāṇe vikaṭe giriṃ gaccha sadānve.
      Arayi, you one-eyed, deformed, ever-screeching demoness, go away to the mountain.
  2. having an unusual size, huge, large, great

Declension

Masculine a-stem declension of विकट (víkaṭa)
SingularDualPlural
Nominativeविकटः
víkaṭaḥ
विकटौ
víkaṭau
विकटाः / विकटासः¹
víkaṭāḥ / víkaṭāsaḥ¹
Vocativeविकट
víkaṭa
विकटौ
víkaṭau
विकटाः / विकटासः¹
víkaṭāḥ / víkaṭāsaḥ¹
Accusativeविकटम्
víkaṭam
विकटौ
víkaṭau
विकटान्
víkaṭān
Instrumentalविकटेन
víkaṭena
विकटाभ्याम्
víkaṭābhyām
विकटैः / विकटेभिः¹
víkaṭaiḥ / víkaṭebhiḥ¹
Dativeविकटाय
víkaṭāya
विकटाभ्याम्
víkaṭābhyām
विकटेभ्यः
víkaṭebhyaḥ
Ablativeविकटात्
víkaṭāt
विकटाभ्याम्
víkaṭābhyām
विकटेभ्यः
víkaṭebhyaḥ
Genitiveविकटस्य
víkaṭasya
विकटयोः
víkaṭayoḥ
विकटानाम्
víkaṭānām
Locativeविकटे
víkaṭe
विकटयोः
víkaṭayoḥ
विकटेषु
víkaṭeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of विकटा (víkaṭā)
SingularDualPlural
Nominativeविकटा
víkaṭā
विकटे
víkaṭe
विकटाः
víkaṭāḥ
Vocativeविकटे
víkaṭe
विकटे
víkaṭe
विकटाः
víkaṭāḥ
Accusativeविकटाम्
víkaṭām
विकटे
víkaṭe
विकटाः
víkaṭāḥ
Instrumentalविकटया / विकटा¹
víkaṭayā / víkaṭā¹
विकटाभ्याम्
víkaṭābhyām
विकटाभिः
víkaṭābhiḥ
Dativeविकटायै
víkaṭāyai
विकटाभ्याम्
víkaṭābhyām
विकटाभ्यः
víkaṭābhyaḥ
Ablativeविकटायाः
víkaṭāyāḥ
विकटाभ्याम्
víkaṭābhyām
विकटाभ्यः
víkaṭābhyaḥ
Genitiveविकटायाः
víkaṭāyāḥ
विकटयोः
víkaṭayoḥ
विकटानाम्
víkaṭānām
Locativeविकटायाम्
víkaṭāyām
विकटयोः
víkaṭayoḥ
विकटासु
víkaṭāsu
Notes
  • ¹Vedic
Neuter a-stem declension of विकट (víkaṭa)
SingularDualPlural
Nominativeविकटम्
víkaṭam
विकटे
víkaṭe
विकटानि / विकटा¹
víkaṭāni / víkaṭā¹
Vocativeविकट
víkaṭa
विकटे
víkaṭe
विकटानि / विकटा¹
víkaṭāni / víkaṭā¹
Accusativeविकटम्
víkaṭam
विकटे
víkaṭe
विकटानि / विकटा¹
víkaṭāni / víkaṭā¹
Instrumentalविकटेन
víkaṭena
विकटाभ्याम्
víkaṭābhyām
विकटैः / विकटेभिः¹
víkaṭaiḥ / víkaṭebhiḥ¹
Dativeविकटाय
víkaṭāya
विकटाभ्याम्
víkaṭābhyām
विकटेभ्यः
víkaṭebhyaḥ
Ablativeविकटात्
víkaṭāt
विकटाभ्याम्
víkaṭābhyām
विकटेभ्यः
víkaṭebhyaḥ
Genitiveविकटस्य
víkaṭasya
विकटयोः
víkaṭayoḥ
विकटानाम्
víkaṭānām
Locativeविकटे
víkaṭe
विकटयोः
víkaṭayoḥ
विकटेषु
víkaṭeṣu
Notes
  • ¹Vedic

Descendants

  • Maharastri Prakrit: 𑀯𑀺𑀅𑀟 (viaḍa)
  • Pali: vikaṭa
  • Sauraseni Prakrit: 𑀯𑀺𑀓𑀟 (vikaḍa)
    • Hindi: बीहड़ (bīhaṛ)
  • Awadhi: बिकट (bikaṭ)
  • Hindi: विकट (vikaṭ)
  • Tamil: விகடன் (vikaṭaṉ)

References

  • Monier Williams (1899), विकट”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 949.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 12:14:33