请输入您要查询的单词:

 

单词 वाह
释义

वाह

See also: वही, वहाँ, वह, and वह्

Hindi

Etymology

Borrowed from Persian [Term?], compare modern Persian وا ().

Interjection

वाह (vāh) (Urdu spelling واہ)

  1. wow, woah
    वाह, एक और बार!vāh, ek aur bār!Wow, encore!

References

  • Dāsa, Śyāmasundara (1965–1975), वाह”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of वह् (vah, “to carry, ride”, root) + -अ (-a).

Pronunciation

  • (Vedic) IPA(key): /ʋɑ́ː.ɦɐ/
  • (Classical) IPA(key): /ˈʋɑː.ɦɐ/

Noun

वाह (vā́ha) m

  1. wind
  2. draught animal
  3. current
  4. carriage
  5. flow
  6. the act of riding
  7. measure of capacity
  8. driving
  9. conveyance
  10. car
  11. bull
  12. bearer
  13. the act of pulling or drawing
  14. vehicle
  15. porter
  16. donkey

Declension

Masculine a-stem declension of वाह (vā́ha)
SingularDualPlural
Nominativeवाहः
vā́haḥ
वाहौ
vā́hau
वाहाः / वाहासः¹
vā́hāḥ / vā́hāsaḥ¹
Vocativeवाह
vā́ha
वाहौ
vā́hau
वाहाः / वाहासः¹
vā́hāḥ / vā́hāsaḥ¹
Accusativeवाहम्
vā́ham
वाहौ
vā́hau
वाहान्
vā́hān
Instrumentalवाहेन
vā́hena
वाहाभ्याम्
vā́hābhyām
वाहैः / वाहेभिः¹
vā́haiḥ / vā́hebhiḥ¹
Dativeवाहाय
vā́hāya
वाहाभ्याम्
vā́hābhyām
वाहेभ्यः
vā́hebhyaḥ
Ablativeवाहात्
vā́hāt
वाहाभ्याम्
vā́hābhyām
वाहेभ्यः
vā́hebhyaḥ
Genitiveवाहस्य
vā́hasya
वाहयोः
vā́hayoḥ
वाहानाम्
vā́hānām
Locativeवाहे
vā́he
वाहयोः
vā́hayoḥ
वाहेषु
vā́heṣu
Notes
  • ¹Vedic

Adjective

वाह (vāha)

  1. carrying, conveying
  2. undergoing
  3. pulling, drawing
  4. riding
  5. driving

Declension

Masculine a-stem declension of वाह (vā́ha)
SingularDualPlural
Nominativeवाहः
vā́haḥ
वाहौ
vā́hau
वाहाः / वाहासः¹
vā́hāḥ / vā́hāsaḥ¹
Vocativeवाह
vā́ha
वाहौ
vā́hau
वाहाः / वाहासः¹
vā́hāḥ / vā́hāsaḥ¹
Accusativeवाहम्
vā́ham
वाहौ
vā́hau
वाहान्
vā́hān
Instrumentalवाहेन
vā́hena
वाहाभ्याम्
vā́hābhyām
वाहैः / वाहेभिः¹
vā́haiḥ / vā́hebhiḥ¹
Dativeवाहाय
vā́hāya
वाहाभ्याम्
vā́hābhyām
वाहेभ्यः
vā́hebhyaḥ
Ablativeवाहात्
vā́hāt
वाहाभ्याम्
vā́hābhyām
वाहेभ्यः
vā́hebhyaḥ
Genitiveवाहस्य
vā́hasya
वाहयोः
vā́hayoḥ
वाहानाम्
vā́hānām
Locativeवाहे
vā́he
वाहयोः
vā́hayoḥ
वाहेषु
vā́heṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वाहा (vā́hā)
SingularDualPlural
Nominativeवाहा
vā́hā
वाहे
vā́he
वाहाः
vā́hāḥ
Vocativeवाहे
vā́he
वाहे
vā́he
वाहाः
vā́hāḥ
Accusativeवाहाम्
vā́hām
वाहे
vā́he
वाहाः
vā́hāḥ
Instrumentalवाहया / वाहा¹
vā́hayā / vā́hā¹
वाहाभ्याम्
vā́hābhyām
वाहाभिः
vā́hābhiḥ
Dativeवाहायै
vā́hāyai
वाहाभ्याम्
vā́hābhyām
वाहाभ्यः
vā́hābhyaḥ
Ablativeवाहायाः
vā́hāyāḥ
वाहाभ्याम्
vā́hābhyām
वाहाभ्यः
vā́hābhyaḥ
Genitiveवाहायाः
vā́hāyāḥ
वाहयोः
vā́hayoḥ
वाहानाम्
vā́hānām
Locativeवाहायाम्
vā́hāyām
वाहयोः
vā́hayoḥ
वाहासु
vā́hāsu
Notes
  • ¹Vedic
Neuter a-stem declension of वाह (vā́ha)
SingularDualPlural
Nominativeवाहम्
vā́ham
वाहे
vā́he
वाहानि / वाहा¹
vā́hāni / vā́hā¹
Vocativeवाह
vā́ha
वाहे
vā́he
वाहानि / वाहा¹
vā́hāni / vā́hā¹
Accusativeवाहम्
vā́ham
वाहे
vā́he
वाहानि / वाहा¹
vā́hāni / vā́hā¹
Instrumentalवाहेन
vā́hena
वाहाभ्याम्
vā́hābhyām
वाहैः / वाहेभिः¹
vā́haiḥ / vā́hebhiḥ¹
Dativeवाहाय
vā́hāya
वाहाभ्याम्
vā́hābhyām
वाहेभ्यः
vā́hebhyaḥ
Ablativeवाहात्
vā́hāt
वाहाभ्याम्
vā́hābhyām
वाहेभ्यः
vā́hebhyaḥ
Genitiveवाहस्य
vā́hasya
वाहयोः
vā́hayoḥ
वाहानाम्
vā́hānām
Locativeवाहे
vā́he
वाहयोः
vā́hayoḥ
वाहेषु
vā́heṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 2:35:25