请输入您要查询的单词:

 

单词 वाष्प
释义

वाष्प

Hindi

Etymology

Borrowed from Sanskrit वाष्प (vāṣpa). Doublet of भाप (bhāp).

Pronunciation

  • IPA(key): /ʋɑːʃp/

Noun

वाष्प (vāṣp) m

  1. vapour; steam

Derived terms

  • वाष्पीकरण (vāṣpīkraṇ)

Sanskrit

Alternative forms

  • बाष्प (bāṣpa)

Etymology

Perhaps from Proto-Indo-European *wápōs undergoing metathesis. Compare Latin vapor.

Pronunciation

  • (Vedic) IPA(key): /ʋɑːʂ.pɐ́/
  • (Classical) IPA(key): /ˈʋɑːʂ.pɐ/

Noun

वाष्प (vāṣpá) m

  1. steam, vapor
  2. a tear
    Synonym: अश्रु (aśru)

Declension

Masculine a-stem declension of वाष्प
Nom. sg.वाष्पः (vāṣpaḥ)
Gen. sg.वाष्पस्य (vāṣpasya)
SingularDualPlural
Nominativeवाष्पः (vāṣpaḥ)वाष्पौ (vāṣpau)वाष्पाः (vāṣpāḥ)
Vocativeवाष्प (vāṣpa)वाष्पौ (vāṣpau)वाष्पाः (vāṣpāḥ)
Accusativeवाष्पम् (vāṣpam)वाष्पौ (vāṣpau)वाष्पान् (vāṣpān)
Instrumentalवाष्पेन (vāṣpena)वाष्पाभ्याम् (vāṣpābhyām)वाष्पैः (vāṣpaiḥ)
Dativeवाष्पाय (vāṣpāya)वाष्पाभ्याम् (vāṣpābhyām)वाष्पेभ्यः (vāṣpebhyaḥ)
Ablativeवाष्पात् (vāṣpāt)वाष्पाभ्याम् (vāṣpābhyām)वाष्पेभ्यः (vāṣpebhyaḥ)
Genitiveवाष्पस्य (vāṣpasya)वाष्पयोः (vāṣpayoḥ)वाष्पानाम् (vāṣpānām)
Locativeवाष्पे (vāṣpe)वाष्पयोः (vāṣpayoḥ)वाष्पेषु (vāṣpeṣu)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 19:46:19