请输入您要查询的单词:

 

单词 वार्षिक
释义

वार्षिक

Hindi

Etymology

Borrowed from Sanskrit वार्षिक (vārṣika), equal to वर्ष (varṣ, year) + -इक (-ik).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʋɑːɾ.ʂɪk/, [ʋäːɾ.ʃɪk]

Adjective

वार्षिक (vārṣik) (indeclinable)

  1. annual, yearly (occurring once every year)

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /ʋɑːɾ.ʂi.kɐ/
  • (Classical) IPA(key): /ˈʋɑːɾ.ʂi.kɐ/

Etymology 1

From वर्षा (varṣā, rain) + -इक (-ika).

Adjective

वार्षिक (vārṣika)

  1. belonging to the rainy-season, rainy
  2. growing in the rainy season or fit for or suited to it
  3. having water only during the rains (as a river)
  4. versed in calculating the rainy season
Declension
Masculine a-stem declension of वार्षिक (vārṣika)
SingularDualPlural
Nominativeवार्षिकः
vārṣikaḥ
वार्षिकौ
vārṣikau
वार्षिकाः / वार्षिकासः¹
vārṣikāḥ / vārṣikāsaḥ¹
Vocativeवार्षिक
vārṣika
वार्षिकौ
vārṣikau
वार्षिकाः / वार्षिकासः¹
vārṣikāḥ / vārṣikāsaḥ¹
Accusativeवार्षिकम्
vārṣikam
वार्षिकौ
vārṣikau
वार्षिकान्
vārṣikān
Instrumentalवार्षिकेण
vārṣikeṇa
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकैः / वार्षिकेभिः¹
vārṣikaiḥ / vārṣikebhiḥ¹
Dativeवार्षिकाय
vārṣikāya
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकेभ्यः
vārṣikebhyaḥ
Ablativeवार्षिकात्
vārṣikāt
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकेभ्यः
vārṣikebhyaḥ
Genitiveवार्षिकस्य
vārṣikasya
वार्षिकयोः
vārṣikayoḥ
वार्षिकाणाम्
vārṣikāṇām
Locativeवार्षिके
vārṣike
वार्षिकयोः
vārṣikayoḥ
वार्षिकेषु
vārṣikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of वार्षिकी (vārṣikī)
SingularDualPlural
Nominativeवार्षिकी
vārṣikī
वार्षिक्यौ / वार्षिकी¹
vārṣikyau / vārṣikī¹
वार्षिक्यः / वार्षिकीः¹
vārṣikyaḥ / vārṣikīḥ¹
Vocativeवार्षिकि
vārṣiki
वार्षिक्यौ / वार्षिकी¹
vārṣikyau / vārṣikī¹
वार्षिक्यः / वार्षिकीः¹
vārṣikyaḥ / vārṣikīḥ¹
Accusativeवार्षिकीम्
vārṣikīm
वार्षिक्यौ / वार्षिकी¹
vārṣikyau / vārṣikī¹
वार्षिकीः
vārṣikīḥ
Instrumentalवार्षिक्या
vārṣikyā
वार्षिकीभ्याम्
vārṣikībhyām
वार्षिकीभिः
vārṣikībhiḥ
Dativeवार्षिक्यै
vārṣikyai
वार्षिकीभ्याम्
vārṣikībhyām
वार्षिकीभ्यः
vārṣikībhyaḥ
Ablativeवार्षिक्याः
vārṣikyāḥ
वार्षिकीभ्याम्
vārṣikībhyām
वार्षिकीभ्यः
vārṣikībhyaḥ
Genitiveवार्षिक्याः
vārṣikyāḥ
वार्षिक्योः
vārṣikyoḥ
वार्षिकीणाम्
vārṣikīṇām
Locativeवार्षिक्याम्
vārṣikyām
वार्षिक्योः
vārṣikyoḥ
वार्षिकीषु
vārṣikīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of वार्षिक (vārṣika)
SingularDualPlural
Nominativeवार्षिकम्
vārṣikam
वार्षिके
vārṣike
वार्षिकाणि / वार्षिका¹
vārṣikāṇi / vārṣikā¹
Vocativeवार्षिक
vārṣika
वार्षिके
vārṣike
वार्षिकाणि / वार्षिका¹
vārṣikāṇi / vārṣikā¹
Accusativeवार्षिकम्
vārṣikam
वार्षिके
vārṣike
वार्षिकाणि / वार्षिका¹
vārṣikāṇi / vārṣikā¹
Instrumentalवार्षिकेण
vārṣikeṇa
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकैः / वार्षिकेभिः¹
vārṣikaiḥ / vārṣikebhiḥ¹
Dativeवार्षिकाय
vārṣikāya
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकेभ्यः
vārṣikebhyaḥ
Ablativeवार्षिकात्
vārṣikāt
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकेभ्यः
vārṣikebhyaḥ
Genitiveवार्षिकस्य
vārṣikasya
वार्षिकयोः
vārṣikayoḥ
वार्षिकाणाम्
vārṣikāṇām
Locativeवार्षिके
vārṣike
वार्षिकयोः
vārṣikayoḥ
वार्षिकेषु
vārṣikeṣu
Notes
  • ¹Vedic

Etymology 2

From वर्ष (varṣa, year) + -इक (-ika).

Adjective

वार्षिक (vārṣika)

  1. yearly, annual
  2. a river, the water of which lasts the whole year and does not dry up in the hot season
  3. sufficient or lasting for a year
  4. lasting a certain number of years, being so many years old
Declension
Masculine a-stem declension of वार्षिक (vārṣika)
SingularDualPlural
Nominativeवार्षिकः
vārṣikaḥ
वार्षिकौ
vārṣikau
वार्षिकाः / वार्षिकासः¹
vārṣikāḥ / vārṣikāsaḥ¹
Vocativeवार्षिक
vārṣika
वार्षिकौ
vārṣikau
वार्षिकाः / वार्षिकासः¹
vārṣikāḥ / vārṣikāsaḥ¹
Accusativeवार्षिकम्
vārṣikam
वार्षिकौ
vārṣikau
वार्षिकान्
vārṣikān
Instrumentalवार्षिकेण
vārṣikeṇa
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकैः / वार्षिकेभिः¹
vārṣikaiḥ / vārṣikebhiḥ¹
Dativeवार्षिकाय
vārṣikāya
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकेभ्यः
vārṣikebhyaḥ
Ablativeवार्षिकात्
vārṣikāt
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकेभ्यः
vārṣikebhyaḥ
Genitiveवार्षिकस्य
vārṣikasya
वार्षिकयोः
vārṣikayoḥ
वार्षिकाणाम्
vārṣikāṇām
Locativeवार्षिके
vārṣike
वार्षिकयोः
vārṣikayoḥ
वार्षिकेषु
vārṣikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of वार्षिकी (vārṣikī)
SingularDualPlural
Nominativeवार्षिकी
vārṣikī
वार्षिक्यौ / वार्षिकी¹
vārṣikyau / vārṣikī¹
वार्षिक्यः / वार्षिकीः¹
vārṣikyaḥ / vārṣikīḥ¹
Vocativeवार्षिकि
vārṣiki
वार्षिक्यौ / वार्षिकी¹
vārṣikyau / vārṣikī¹
वार्षिक्यः / वार्षिकीः¹
vārṣikyaḥ / vārṣikīḥ¹
Accusativeवार्षिकीम्
vārṣikīm
वार्षिक्यौ / वार्षिकी¹
vārṣikyau / vārṣikī¹
वार्षिकीः
vārṣikīḥ
Instrumentalवार्षिक्या
vārṣikyā
वार्षिकीभ्याम्
vārṣikībhyām
वार्षिकीभिः
vārṣikībhiḥ
Dativeवार्षिक्यै
vārṣikyai
वार्षिकीभ्याम्
vārṣikībhyām
वार्षिकीभ्यः
vārṣikībhyaḥ
Ablativeवार्षिक्याः
vārṣikyāḥ
वार्षिकीभ्याम्
vārṣikībhyām
वार्षिकीभ्यः
vārṣikībhyaḥ
Genitiveवार्षिक्याः
vārṣikyāḥ
वार्षिक्योः
vārṣikyoḥ
वार्षिकीणाम्
vārṣikīṇām
Locativeवार्षिक्याम्
vārṣikyām
वार्षिक्योः
vārṣikyoḥ
वार्षिकीषु
vārṣikīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of वार्षिक (vārṣika)
SingularDualPlural
Nominativeवार्षिकम्
vārṣikam
वार्षिके
vārṣike
वार्षिकाणि / वार्षिका¹
vārṣikāṇi / vārṣikā¹
Vocativeवार्षिक
vārṣika
वार्षिके
vārṣike
वार्षिकाणि / वार्षिका¹
vārṣikāṇi / vārṣikā¹
Accusativeवार्षिकम्
vārṣikam
वार्षिके
vārṣike
वार्षिकाणि / वार्षिका¹
vārṣikāṇi / vārṣikā¹
Instrumentalवार्षिकेण
vārṣikeṇa
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकैः / वार्षिकेभिः¹
vārṣikaiḥ / vārṣikebhiḥ¹
Dativeवार्षिकाय
vārṣikāya
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकेभ्यः
vārṣikebhyaḥ
Ablativeवार्षिकात्
vārṣikāt
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकेभ्यः
vārṣikebhyaḥ
Genitiveवार्षिकस्य
vārṣikasya
वार्षिकयोः
vārṣikayoḥ
वार्षिकाणाम्
vārṣikāṇām
Locativeवार्षिके
vārṣike
वार्षिकयोः
vārṣikayoḥ
वार्षिकेषु
vārṣikeṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/6 21:14:03