请输入您要查询的单词:

 

单词 वायु
释义

वायु

Hindi

Etymology

Learned borrowing from Sanskrit वायु (vāyu).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʋɑː.juː/, [ʋäː.juː]

Noun

वायु (vāyu) f (Urdu spelling وایو)

  1. (formal) air
    Synonyms: हवा (havā), समीर (samīr)

Declension


Sanskrit

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /ʋɑː.jú/
  • (Classical) IPA(key): /ˈʋɑː.ju/

Etymology 1

From Proto-Indo-Iranian *HwaHyúš, from Proto-Indo-European *h₂weh₁yús (wind, air), from *h₂weh₁- (to blow). Cognate with Avestan 𐬬𐬀𐬌𐬌𐬎 (vaiiu), Lithuanian vejas.

Noun

वायु (vāyú) m

  1. wind
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.45.32a:
      यस्य वायोर्इव दरवद भद्रा रातिः सहस्रिणी ।
      सद्यो दानाय मंहते ॥
      yasya vāyoriva daravada bhadrā rātiḥ sahasriṇī .
      sadyo dānāya maṃhate .
      He whose good bounty, thousandfold, swift as the rushing of the wind,
      Suddenly offers as a gift.
  2. air (as one of the 5 elements)
  3. the wind of the body, a vital air
  4. (medicine) the windy humour or any morbid affection of it
Declension
Masculine u-stem declension of वायु (vāyú)
SingularDualPlural
Nominativeवायुः
vāyúḥ
वायू
vāyū́
वायवः
vāyávaḥ
Vocativeवायो
vā́yo
वायू
vā́yū
वायवः
vā́yavaḥ
Accusativeवायुम्
vāyúm
वायू
vāyū́
वायून्
vāyū́n
Instrumentalवायुना / वाय्वा¹
vāyúnā / vāyvā̀¹
वायुभ्याम्
vāyúbhyām
वायुभिः
vāyúbhiḥ
Dativeवायवे / वाय्वे²
vāyáve / vāyvè²
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Ablativeवायोः / वाय्वः²
vāyóḥ / vāyvàḥ²
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Genitiveवायोः / वाय्वः²
vāyóḥ / vāyvàḥ²
वाय्वोः
vāyvóḥ
वायूनाम्
vāyūnā́m
Locativeवायौ
vāyaú
वाय्वोः
vāyvóḥ
वायुषु
vāyúṣu
Notes
  • ¹Vedic
  • ²Less common

Proper noun

वायु (Vāyú) m

  1. the god of the wind: Vayu
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.91.3:
      पीवोन्नान रयिव्र्धः सुमेधाः शवेतः सिषक्ति नियुतामभिश्रीः ।
      ते वायवे समनसो वि तस्थुर्विश्वेन नरः सवपत्यानि चक्रुः ॥
      pīvonnāna rayivrdhaḥ sumedhāḥ śavetaḥ siṣakti niyutāmabhiśrīḥ .
      te vāyave samanaso vi tasthurviśvena naraḥ savapatyāni cakruḥ .
      Wise, bright, arranger of his teams, he. seeketh men with rich food whose treasures are abundant.
      They have arranged them of one mind with Vāyu: the men have wrought all noble operations.
  2. name of Vasu
  3. name of Daitya
  4. name of a Marut
  5. (in the plural) the Maruts
Declension
Masculine u-stem declension of वायु (vāyú)
SingularDualPlural
Nominativeवायुः
vāyúḥ
वायू
vāyū́
वायवः
vāyávaḥ
Vocativeवायो
vā́yo
वायू
vā́yū
वायवः
vā́yavaḥ
Accusativeवायुम्
vāyúm
वायू
vāyū́
वायून्
vāyū́n
Instrumentalवायुना / वाय्वा¹
vāyúnā / vāyvā̀¹
वायुभ्याम्
vāyúbhyām
वायुभिः
vāyúbhiḥ
Dativeवायवे / वाय्वे²
vāyáve / vāyvè²
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Ablativeवायोः / वाय्वः²
vāyóḥ / vāyvàḥ²
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Genitiveवायोः / वाय्वः²
vāyóḥ / vāyvàḥ²
वाय्वोः
vāyvóḥ
वायूनाम्
vāyūnā́m
Locativeवायौ
vāyaú
वाय्वोः
vāyvóḥ
वायुषु
vāyúṣu
Notes
  • ¹Vedic
  • ²Less common
  • वात (vā́ta)

Descendants

  • Helu:
    • Dhivehi: ވައި (vai)
  • Javanese: ꦧꦪꦸ (bayu)
  • Maharastri Prakrit: 𑀯𑀸𑀬𑀼 (vāyu)
  • Paisaci Prakrit:
    • Punjabi: ਵਾ (), ਵਾਓ (vāo), ਵਾਉ (vāu)
  • Pali: vāyu
  • Assamese: বায়ু (bayu)
  • Bengali: বায়ু (baẏu)
  • Hindi: वायु (vāyu)
  • Kannada: ವಾಯು (vāyu)
  • Khmer: ព្យុះ (pyuh)
  • Lao: ພາຍຸ (phā nyu)
  • Lü: ᦘᦍᦳ (phyu)
  • Malay: bayu / بايو (bayu)
  • Thai: วายุ (waa-yú) / พายุ (paa-yú)
  • Telugu: వాయువు (vāyuvu)
  • Urdu: وایو (vāyu)

Etymology 2

From the root वै (vai).

Adjective

वायु (vāyú)

  1. tired, languid
Declension
Masculine u-stem declension of वायु (vāyú)
SingularDualPlural
Nominativeवायुः
vāyúḥ
वायू
vāyū́
वायवः
vāyávaḥ
Vocativeवायो
vā́yo
वायू
vā́yū
वायवः
vā́yavaḥ
Accusativeवायुम्
vāyúm
वायू
vāyū́
वायून्
vāyū́n
Instrumentalवायुना / वाय्वा¹
vāyúnā / vāyvā̀¹
वायुभ्याम्
vāyúbhyām
वायुभिः
vāyúbhiḥ
Dativeवायवे / वाय्वे²
vāyáve / vāyvè²
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Ablativeवायोः / वाय्वः²
vāyóḥ / vāyvàḥ²
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Genitiveवायोः / वाय्वः²
vāyóḥ / vāyvàḥ²
वाय्वोः
vāyvóḥ
वायूनाम्
vāyūnā́m
Locativeवायौ
vāyaú
वाय्वोः
vāyvóḥ
वायुषु
vāyúṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of वायु (vāyú)
SingularDualPlural
Nominativeवायुः
vāyúḥ
वायू
vāyū́
वायवः
vāyávaḥ
Vocativeवायो
vā́yo
वायू
vā́yū
वायवः
vā́yavaḥ
Accusativeवायुम्
vāyúm
वायू
vāyū́
वायूः
vāyū́ḥ
Instrumentalवाय्वा
vāyvā̀
वायुभ्याम्
vāyúbhyām
वायुभिः
vāyúbhiḥ
Dativeवायवे / वाय्वे¹ / वाय्वै²
vāyáve / vāyvè¹ / vāyvaì²
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Ablativeवायोः / वाय्वाः²
vāyóḥ / vāyvā̀ḥ²
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Genitiveवायोः / वाय्वाः²
vāyóḥ / vāyvā̀ḥ²
वाय्वोः
vāyvóḥ
वायूनाम्
vāyūnā́m
Locativeवायौ / वाय्वाम्²
vāyaú / vāyvā̀m²
वाय्वोः
vāyvóḥ
वायुषु
vāyúṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of वायु (vāyú)
SingularDualPlural
Nominativeवायु
vāyú
वायुनी
vāyúnī
वायू / वायु / वायूनि¹
vāyū́ / vāyú / vāyū́ni¹
Vocativeवायु / वायो
vāyú / vā́yo
वायुनी
vā́yunī
वायू / वायु / वायूनि¹
vā́yū / vāyú / vā́yūni¹
Accusativeवायु
vāyú
वायुनी
vāyúnī
वायू / वायु / वायूनि¹
vāyū́ / vāyú / vāyū́ni¹
Instrumentalवायुना / वाय्वा²
vāyúnā / vāyvā̀²
वायुभ्याम्
vāyúbhyām
वायुभिः
vāyúbhiḥ
Dativeवायवे / वाय्वे³
vāyáve / vāyvè³
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Ablativeवायोः / वायुनः¹ / वाय्वः³
vāyóḥ / vāyúnaḥ¹ / vāyvàḥ³
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Genitiveवायोः / वायुनः¹ / वाय्वः³
vāyóḥ / vāyúnaḥ¹ / vāyvàḥ³
वायुनोः
vāyúnoḥ
वायूनाम्
vāyūnā́m
Locativeवायुनि
vāyúni
वायुनोः
vāyúnoḥ
वायुषु
vāyúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Etymology 3

From the root वी ().

Adjective

वायु (vāyú)

  1. desirous, covetous, greedy (for food, applied to calves)
  2. desirable, desired by the appetite
Declension
Masculine u-stem declension of वायु
Nom. sg.वायुः (vāyuḥ)
Gen. sg.वायोः (vāyoḥ)
SingularDualPlural
Nominativeवायुः (vāyuḥ)वायू (vāyū)वायवः (vāyavaḥ)
Vocativeवायो (vāyo)वायू (vāyū)वायवः (vāyavaḥ)
Accusativeवायुम् (vāyum)वायू (vāyū)वायून् (vāyūn)
Instrumentalवायुना (vāyunā)वायुभ्याम् (vāyubhyām)वायुभिः (vāyubhiḥ)
Dativeवायवे (vāyave)वायुभ्याम् (vāyubhyām)वायुभ्यः (vāyubhyaḥ)
Ablativeवायोः (vāyoḥ)वायुभ्याम् (vāyubhyām)वायुभ्यः (vāyubhyaḥ)
Genitiveवायोः (vāyoḥ)वाय्वोः (vāyvoḥ)वायूनाम् (vāyūnām)
Locativeवायौ (vāyau)वाय्वोः (vāyvoḥ)वायुषु (vāyuṣu)
Feminine u-stem declension of वायु
Nom. sg.वायुः (vāyuḥ)
Gen. sg.वायुवाः/ वायोः (vāyuvāḥ/ vāyoḥ)
SingularDualPlural
Nominativeवायुः (vāyuḥ)वायू (vāyū)वायवः (vāyavaḥ)
Vocativeवायो (vāyo)वायू (vāyū)वायवः (vāyavaḥ)
Accusativeवायुम् (vāyum)वायू (vāyū)वायूः (vāyūḥ)
Instrumentalवाय्वा (vāyvā)वायुभ्याम् (vāyubhyām)वायुभिः (vāyubhiḥ)
Dativeवाय्वै / वायवे (vāyvai / vāyave)वायुभ्याम् (vāyubhyām)वायुभ्यः (vāyubhyaḥ)
Ablativeवायुवाः/ वायोः (vāyuvāḥ/ vāyoḥ)वायुभ्याम् (vāyubhyām)वायुभ्यः (vāyubhyaḥ)
Genitiveवायुवाः/ वायोः (vāyuvāḥ/ vāyoḥ)वाय्वोः (vāyvoḥ)वायूनाम् (vāyūnām)
Locativeवाय्वाम् / वायौ (vāyvām / vāyau)वाय्वोः (vāyvoḥ)वायुषु (vāyuṣu)
Neuter u-stem declension of वायु
Nom. sg.वायु (vāyu)
Gen. sg.वायुनः (vāyunaḥ)
SingularDualPlural
Nominativeवायु (vāyu)वायुनी (vāyunī)वायूनि (vāyūni)
Vocativeवायु (vāyu)वायुनी (vāyunī)वायूनि (vāyūni)
Accusativeवायु (vāyu)वायुनी (vāyunī)वायूनि (vāyūni)
Instrumentalवायुना (vāyunā)वायुभ्याम् (vāyubhyām)वायुभिः (vāyubhiḥ)
Dativeवायुने (vāyune)वायुभ्याम् (vāyubhyām)वायुभ्यः (vāyubhyaḥ)
Ablativeवायुनः (vāyunaḥ)वायुभ्याम् (vāyubhyām)वायुभ्यः (vāyubhyaḥ)
Genitiveवायुनः (vāyunaḥ)वायुनोः (vāyunoḥ)वायूनाम् (vāyūnām)
Locativeवायुनि (vāyuni)वायुनोः (vāyunoḥ)वायुषु (vāyuṣu)

References

  • वायु” in Carl Cappeller, A Sanskrit–English Dictionary: Based upon the St. Petersburg Lexicons, Strasbourg: Karl J. Trübner, 1891, →OCLC, page 485.
  • Monier Williams (1899), वायु”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0942.
  • Arthur Anthony Macdonell (1893), वायु”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 277
  • Horace Hayman Wilson, A dictionary in Sanscrit and English, 2nd ed., Calcutta: Education Press, Circular Road, 1832, page 752
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 21:59:15