请输入您要查询的单词:

 

单词 वामन
释义

वामन

See also: वमन

Hindi

Etymology

Learned borrowing from Sanskrit वामन (vāmaná). Doublet of बौना (baunā).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʋɑː.mən/, [ʋäː.mə̃n̪]

Adjective

वामन (vāman) (indeclinable, Urdu spelling وامن)

  1. (rare, formal) small, dwarfish

Noun

वामन (vāman) m (Urdu spelling وامن)

  1. (rare, formal) a dwarf

Declension

Proper noun

वामन (vāman) m (Urdu spelling وامن) (Hinduism)

  1. Vāmana (the fifth avatar of Viṣṇu)
  2. name of Śiva
  3. name of the elephant that supports the south or west quarter

Declension

References

  • Dāsa, Śyāmasundara (1965–1975), वामन”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha
  • McGregor, Ronald Stuart (1993), वामन”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
  • Platts, John T. (1884), वामन”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.

Pali

Alternative forms

Adjective

वामन

  1. Devanagari script form of vāmana

Declension


Sanskrit

Alternative scripts

Etymology

Unknown.[1] Maybe levelled from an earlier *vāmán (deficient, lacking), from the same origin as ऊन (ūna).[2]

Pronunciation

  • (Vedic) IPA(key): /ʋɑː.mɐ.nɐ́/
  • (Classical) IPA(key): /ˈʋɑː.mɐ.n̪ɐ/

Adjective

वामन (vāmaná)

  1. dwarfish, small or short in stature
  2. bent, inclined
  3. relating to a dwarf
  4. relating to the elephant Vāmana
  5. relating to Viṣṇu (especially in his fifth avatāra)

Declension

Masculine a-stem declension of वामन (vāmaná)
SingularDualPlural
Nominativeवामनः
vāmanáḥ
वामनौ
vāmanaú
वामनाः / वामनासः¹
vāmanā́ḥ / vāmanā́saḥ¹
Vocativeवामन
vā́mana
वामनौ
vā́manau
वामनाः / वामनासः¹
vā́manāḥ / vā́manāsaḥ¹
Accusativeवामनम्
vāmanám
वामनौ
vāmanaú
वामनान्
vāmanā́n
Instrumentalवामनेन
vāmanéna
वामनाभ्याम्
vāmanā́bhyām
वामनैः / वामनेभिः¹
vāmanaíḥ / vāmanébhiḥ¹
Dativeवामनाय
vāmanā́ya
वामनाभ्याम्
vāmanā́bhyām
वामनेभ्यः
vāmanébhyaḥ
Ablativeवामनात्
vāmanā́t
वामनाभ्याम्
vāmanā́bhyām
वामनेभ्यः
vāmanébhyaḥ
Genitiveवामनस्य
vāmanásya
वामनयोः
vāmanáyoḥ
वामनानाम्
vāmanā́nām
Locativeवामने
vāmané
वामनयोः
vāmanáyoḥ
वामनेषु
vāmanéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वामना (vāmanā́)
SingularDualPlural
Nominativeवामना
vāmanā́
वामने
vāmané
वामनाः
vāmanā́ḥ
Vocativeवामने
vā́mane
वामने
vā́mane
वामनाः
vā́manāḥ
Accusativeवामनाम्
vāmanā́m
वामने
vāmané
वामनाः
vāmanā́ḥ
Instrumentalवामनया / वामना¹
vāmanáyā / vāmanā́¹
वामनाभ्याम्
vāmanā́bhyām
वामनाभिः
vāmanā́bhiḥ
Dativeवामनायै
vāmanā́yai
वामनाभ्याम्
vāmanā́bhyām
वामनाभ्यः
vāmanā́bhyaḥ
Ablativeवामनायाः
vāmanā́yāḥ
वामनाभ्याम्
vāmanā́bhyām
वामनाभ्यः
vāmanā́bhyaḥ
Genitiveवामनायाः
vāmanā́yāḥ
वामनयोः
vāmanáyoḥ
वामनानाम्
vāmanā́nām
Locativeवामनायाम्
vāmanā́yām
वामनयोः
vāmanáyoḥ
वामनासु
vāmanā́su
Notes
  • ¹Vedic
Neuter a-stem declension of वामन (vāmaná)
SingularDualPlural
Nominativeवामनम्
vāmanám
वामने
vāmané
वामनानि / वामना¹
vāmanā́ni / vāmanā́¹
Vocativeवामन
vā́mana
वामने
vā́mane
वामनानि / वामना¹
vā́manāni / vā́manā¹
Accusativeवामनम्
vāmanám
वामने
vāmané
वामनानि / वामना¹
vāmanā́ni / vāmanā́¹
Instrumentalवामनेन
vāmanéna
वामनाभ्याम्
vāmanā́bhyām
वामनैः / वामनेभिः¹
vāmanaíḥ / vāmanébhiḥ¹
Dativeवामनाय
vāmanā́ya
वामनाभ्याम्
vāmanā́bhyām
वामनेभ्यः
vāmanébhyaḥ
Ablativeवामनात्
vāmanā́t
वामनाभ्याम्
vāmanā́bhyām
वामनेभ्यः
vāmanébhyaḥ
Genitiveवामनस्य
vāmanásya
वामनयोः
vāmanáyoḥ
वामनानाम्
vāmanā́nām
Locativeवामने
vāmané
वामनयोः
vāmanáyoḥ
वामनेषु
vāmanéṣu
Notes
  • ¹Vedic

Noun

वामन (vāmaná) m

  1. a dwarfish bull
  2. a goat with particular marks
  3. a person born under a particular constellation
  4. a mare
  5. a sort of woman

Declension

Masculine a-stem declension of वामन (vāmaná)
SingularDualPlural
Nominativeवामनः
vāmanáḥ
वामनौ
vāmanaú
वामनाः / वामनासः¹
vāmanā́ḥ / vāmanā́saḥ¹
Vocativeवामन
vā́mana
वामनौ
vā́manau
वामनाः / वामनासः¹
vā́manāḥ / vā́manāsaḥ¹
Accusativeवामनम्
vāmanám
वामनौ
vāmanaú
वामनान्
vāmanā́n
Instrumentalवामनेन
vāmanéna
वामनाभ्याम्
vāmanā́bhyām
वामनैः / वामनेभिः¹
vāmanaíḥ / vāmanébhiḥ¹
Dativeवामनाय
vāmanā́ya
वामनाभ्याम्
vāmanā́bhyām
वामनेभ्यः
vāmanébhyaḥ
Ablativeवामनात्
vāmanā́t
वामनाभ्याम्
vāmanā́bhyām
वामनेभ्यः
vāmanébhyaḥ
Genitiveवामनस्य
vāmanásya
वामनयोः
vāmanáyoḥ
वामनानाम्
vāmanā́nām
Locativeवामने
vāmané
वामनयोः
vāmanáyoḥ
वामनेषु
vāmanéṣu
Notes
  • ¹Vedic

Proper noun

वामन (vāmaná) m

  1. (Hinduism) Vāmana (the fifth avatar of Viṣṇu)
  2. name of Śiva
  3. name of the elephant that supports the south or west quarter
  4. name of a particular month
  5. name of a serpent-demon
  6. name of a particular disease of the vagina
  7. name of a yogini
  8. name of a son of Garuḍa
  9. name of a son of Hiraṇyagarbha
  10. name of one of the 18 attendants of the Sun
  11. name of a dānava
  12. name of a muni
  13. name of a poet who was the minister under Jayāpīḍa
  14. name of various other scholars and authors (especially of one of the authors of the Kāśikā-vṛtti, the other being Jayāditya, and of the author of the Kāvyālaṃkāra-vṛtti)
  15. Alangium hexapetalum

Declension

Masculine a-stem declension of वामन (vāmaná)
SingularDualPlural
Nominativeवामनः
vāmanáḥ
वामनौ
vāmanaú
वामनाः / वामनासः¹
vāmanā́ḥ / vāmanā́saḥ¹
Vocativeवामन
vā́mana
वामनौ
vā́manau
वामनाः / वामनासः¹
vā́manāḥ / vā́manāsaḥ¹
Accusativeवामनम्
vāmanám
वामनौ
vāmanaú
वामनान्
vāmanā́n
Instrumentalवामनेन
vāmanéna
वामनाभ्याम्
vāmanā́bhyām
वामनैः / वामनेभिः¹
vāmanaíḥ / vāmanébhiḥ¹
Dativeवामनाय
vāmanā́ya
वामनाभ्याम्
vāmanā́bhyām
वामनेभ्यः
vāmanébhyaḥ
Ablativeवामनात्
vāmanā́t
वामनाभ्याम्
vāmanā́bhyām
वामनेभ्यः
vāmanébhyaḥ
Genitiveवामनस्य
vāmanásya
वामनयोः
vāmanáyoḥ
वामनानाम्
vāmanā́nām
Locativeवामने
vāmané
वामनयोः
vāmanáyoḥ
वामनेषु
vāmanéṣu
Notes
  • ¹Vedic

Proper noun

वामन (vāmaná) n

  1. name of a place of pilgrimage
  2. the Vāmana Purāṇa

Declension

Neuter a-stem declension of वामन (vāmaná)
SingularDualPlural
Nominativeवामनम्
vāmanám
वामने
vāmané
वामनानि / वामना¹
vāmanā́ni / vāmanā́¹
Vocativeवामन
vā́mana
वामने
vā́mane
वामनानि / वामना¹
vā́manāni / vā́manā¹
Accusativeवामनम्
vāmanám
वामने
vāmané
वामनानि / वामना¹
vāmanā́ni / vāmanā́¹
Instrumentalवामनेन
vāmanéna
वामनाभ्याम्
vāmanā́bhyām
वामनैः / वामनेभिः¹
vāmanaíḥ / vāmanébhiḥ¹
Dativeवामनाय
vāmanā́ya
वामनाभ्याम्
vāmanā́bhyām
वामनेभ्यः
vāmanébhyaḥ
Ablativeवामनात्
vāmanā́t
वामनाभ्याम्
vāmanā́bhyām
वामनेभ्यः
vāmanébhyaḥ
Genitiveवामनस्य
vāmanásya
वामनयोः
vāmanáyoḥ
वामनानाम्
vāmanā́nām
Locativeवामने
vāmané
वामनयोः
vāmanáyoḥ
वामनेषु
vāmanéṣu
Notes
  • ¹Vedic

Descendants

  • Pali: vāmana
  • Sauraseni Prakrit: 𑀯𑀸𑀫𑀡 (vāmaṇa)
  • → Hindustani: (learned)
    Hindi: वामन (vāman)
    Urdu: وامن (vāman)

References

  1. Monier Williams (1899), वामन”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 941, column 3.
  2. Mayrhofer, Manfred (1996), “vāmaná”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan] (in German), volume II, Heidelberg: Carl Winter Universitätsverlag, page 544

Further reading

  • Turner, Ralph Lilley (1969–1985), vāmaná”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 21:55:08