请输入您要查询的单词:

 

单词 वाताद
释义

वाताद

Sanskrit

Etymology

From Proto-Indo-Iranian *vātādám. Cognate with Persian بادام (bâdâm)

Pronounciation

  • (Vedic) IPA(key): /ʋɑː.t̪ɑː.d̪ɐ/
  • (Classical) IPA(key): /ʋɑːˈt̪ɑː.d̪ɐ/

Noun

  1. almond

Declension

Neuter a-stem declension of वाताद (vātāda)
SingularDualPlural
Nominativeवातादम्
vātādam
वातादे
vātāde
वातादानि / वातादा¹
vātādāni / vātādā¹
Vocativeवाताद
vātāda
वातादे
vātāde
वातादानि / वातादा¹
vātādāni / vātādā¹
Accusativeवातादम्
vātādam
वातादे
vātāde
वातादानि / वातादा¹
vātādāni / vātādā¹
Instrumentalवातादेन
vātādena
वातादाभ्याम्
vātādābhyām
वातादैः / वातादेभिः¹
vātādaiḥ / vātādebhiḥ¹
Dativeवातादाय
vātādāya
वातादाभ्याम्
vātādābhyām
वातादेभ्यः
vātādebhyaḥ
Ablativeवातादात्
vātādāt
वातादाभ्याम्
vātādābhyām
वातादेभ्यः
vātādebhyaḥ
Genitiveवातादस्य
vātādasya
वातादयोः
vātādayoḥ
वातादानाम्
vātādānām
Locativeवातादे
vātāde
वातादयोः
vātādayoḥ
वातादेषु
vātādeṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 5:06:59