请输入您要查询的单词:

 

单词 वाङ्मय
释义

वाङ्मय

Sanskrit

Alternative scripts

Etymology

वाङ् (vāṅ) + मय (maya).

Adjective

वाङ्मय (vāṅmáya)

  1. eloquent, rhetorical

Noun

वाङ्मय (vāṅmáya) m or n

  1. speech, eloquence, rhetoric
  2. literature

Declension

Masculine a-stem declension of वाङ्मय (vāṅmáya)
SingularDualPlural
Nominativeवाङ्मयः
vāṅmáyaḥ
वाङ्मयौ
vāṅmáyau
वाङ्मयाः / वाङ्मयासः¹
vāṅmáyāḥ / vāṅmáyāsaḥ¹
Vocativeवाङ्मय
vā́ṅmaya
वाङ्मयौ
vā́ṅmayau
वाङ्मयाः / वाङ्मयासः¹
vā́ṅmayāḥ / vā́ṅmayāsaḥ¹
Accusativeवाङ्मयम्
vāṅmáyam
वाङ्मयौ
vāṅmáyau
वाङ्मयान्
vāṅmáyān
Instrumentalवाङ्मयेन
vāṅmáyena
वाङ्मयाभ्याम्
vāṅmáyābhyām
वाङ्मयैः / वाङ्मयेभिः¹
vāṅmáyaiḥ / vāṅmáyebhiḥ¹
Dativeवाङ्मयाय
vāṅmáyāya
वाङ्मयाभ्याम्
vāṅmáyābhyām
वाङ्मयेभ्यः
vāṅmáyebhyaḥ
Ablativeवाङ्मयात्
vāṅmáyāt
वाङ्मयाभ्याम्
vāṅmáyābhyām
वाङ्मयेभ्यः
vāṅmáyebhyaḥ
Genitiveवाङ्मयस्य
vāṅmáyasya
वाङ्मययोः
vāṅmáyayoḥ
वाङ्मयानाम्
vāṅmáyānām
Locativeवाङ्मये
vāṅmáye
वाङ्मययोः
vāṅmáyayoḥ
वाङ्मयेषु
vāṅmáyeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of वाङ्मय (vāṅmáya)
SingularDualPlural
Nominativeवाङ्मयम्
vāṅmáyam
वाङ्मये
vāṅmáye
वाङ्मयानि / वाङ्मया¹
vāṅmáyāni / vāṅmáyā¹
Vocativeवाङ्मय
vā́ṅmaya
वाङ्मये
vā́ṅmaye
वाङ्मयानि / वाङ्मया¹
vā́ṅmayāni / vā́ṅmayā¹
Accusativeवाङ्मयम्
vāṅmáyam
वाङ्मये
vāṅmáye
वाङ्मयानि / वाङ्मया¹
vāṅmáyāni / vāṅmáyā¹
Instrumentalवाङ्मयेन
vāṅmáyena
वाङ्मयाभ्याम्
vāṅmáyābhyām
वाङ्मयैः / वाङ्मयेभिः¹
vāṅmáyaiḥ / vāṅmáyebhiḥ¹
Dativeवाङ्मयाय
vāṅmáyāya
वाङ्मयाभ्याम्
vāṅmáyābhyām
वाङ्मयेभ्यः
vāṅmáyebhyaḥ
Ablativeवाङ्मयात्
vāṅmáyāt
वाङ्मयाभ्याम्
vāṅmáyābhyām
वाङ्मयेभ्यः
vāṅmáyebhyaḥ
Genitiveवाङ्मयस्य
vāṅmáyasya
वाङ्मययोः
vāṅmáyayoḥ
वाङ्मयानाम्
vāṅmáyānām
Locativeवाङ्मये
vāṅmáye
वाङ्मययोः
vāṅmáyayoḥ
वाङ्मयेषु
vāṅmáyeṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: वाङ्मय (vāṅmay)
  • Marathi: वाङ्मय (vāṅmay)

References

  • वाङ्म॑य” in Carl Cappeller, A Sanskrit–English Dictionary: Based upon the St. Petersburg Lexicons, Strasbourg: Karl J. Trübner, 1891, →OCLC, page 482, column 2.
  • Arthur Anthony Macdonell (1893), वाङ्मय”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 275
  • Monier Williams (1899), वाङ्मय”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 937, column 2.
  • Horace Hayman Wilson, A dictionary in Sanscrit and English, 2nd ed., Calcutta: Education Press, Circular Road, 1832, page 747
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 17:45:05