请输入您要查询的单词:

 

单词 वल्गु
释义

वल्गु

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

  • (Vedic) IPA(key): /ʋɐl.ɡú/
  • (Classical) IPA(key): /ˈʋɐl̪.ɡu/

Adjective

वल्गु (valgú)

  1. handsome, beautiful, lovely, attractive
    Synonyms: सुभग (subhaga), शोभन (śobhana), सुन्दर (sundara), चारु (cāru), वाम (vāma), कान्त (kānta), भद्र (bhadra), मञ्जु (mañju)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.62.5:
      ता वल्गू दस्रा पुरुशाकतमा प्रत्ना नव्यसा वचसा विवासे ।
      या शंसते स्तुवते शम्भविष्ठा बभूवतुर्गृणते चित्रराती ॥
      valgū dasrā puruśākatamā pratnā navyasā vacasā vivāse .
      yā śaṃsate stuvate śambhaviṣṭhā babhūvaturgṛṇate citrarātī .
      I worship with a new hymn those two quick-moving, lovely, ancient Aśvins, the achievers of many exploits, who are the givers of great felicity to him who prays to or praises them; the bestowers of wondrous gifts on him who adores them.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.68.4.2:
      वल्गू विप्रो ववृतीत हव्यैः ॥
      ā valgū vipro vavṛtīta havyaiḥ .
      Let the priest bring you, O lovely ones, through oblations.
    • c. 1200 BCE – 1000 BCE, Atharvaveda 2.36.1.2:
      जुष्टा वरेषु समनेषु वल्गुर्ओषं पत्या सौभगमस्तु अस्यै ॥
      juṣṭā vareṣu samaneṣu valguroṣaṃ patyā saubhagamastu asyai .
      Approved by wooers, lovely in assemblies, may she be soon made happy with a husband.

Declension

Masculine u-stem declension of वल्गु (valgú)
SingularDualPlural
Nominativeवल्गुः
valgúḥ
वल्गू
valgū́
वल्गवः
valgávaḥ
Vocativeवल्गो
válgo
वल्गू
válgū
वल्गवः
válgavaḥ
Accusativeवल्गुम्
valgúm
वल्गू
valgū́
वल्गून्
valgū́n
Instrumentalवल्गुना / वल्ग्वा¹
valgúnā / valgvā̀¹
वल्गुभ्याम्
valgúbhyām
वल्गुभिः
valgúbhiḥ
Dativeवल्गवे / वल्ग्वे²
valgáve / valgvè²
वल्गुभ्याम्
valgúbhyām
वल्गुभ्यः
valgúbhyaḥ
Ablativeवल्गोः / वल्ग्वः²
valgóḥ / valgvàḥ²
वल्गुभ्याम्
valgúbhyām
वल्गुभ्यः
valgúbhyaḥ
Genitiveवल्गोः / वल्ग्वः²
valgóḥ / valgvàḥ²
वल्ग्वोः
valgvóḥ
वल्गूनाम्
valgūnā́m
Locativeवल्गौ
valgaú
वल्ग्वोः
valgvóḥ
वल्गुषु
valgúṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of वल्गु (valgú)
SingularDualPlural
Nominativeवल्गुः
valgúḥ
वल्गू
valgū́
वल्गवः
valgávaḥ
Vocativeवल्गो
válgo
वल्गू
válgū
वल्गवः
válgavaḥ
Accusativeवल्गुम्
valgúm
वल्गू
valgū́
वल्गूः
valgū́ḥ
Instrumentalवल्ग्वा
valgvā̀
वल्गुभ्याम्
valgúbhyām
वल्गुभिः
valgúbhiḥ
Dativeवल्गवे / वल्ग्वे¹ / वल्ग्वै²
valgáve / valgvè¹ / valgvaì²
वल्गुभ्याम्
valgúbhyām
वल्गुभ्यः
valgúbhyaḥ
Ablativeवल्गोः / वल्ग्वाः²
valgóḥ / valgvā̀ḥ²
वल्गुभ्याम्
valgúbhyām
वल्गुभ्यः
valgúbhyaḥ
Genitiveवल्गोः / वल्ग्वाः²
valgóḥ / valgvā̀ḥ²
वल्ग्वोः
valgvóḥ
वल्गूनाम्
valgūnā́m
Locativeवल्गौ / वल्ग्वाम्²
valgaú / valgvā̀m²
वल्ग्वोः
valgvóḥ
वल्गुषु
valgúṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of वल्गु (valgú)
SingularDualPlural
Nominativeवल्गु
valgú
वल्गुनी
valgúnī
वल्गू / वल्गु / वल्गूनि¹
valgū́ / valgú / valgū́ni¹
Vocativeवल्गु / वल्गो
valgú / válgo
वल्गुनी
válgunī
वल्गू / वल्गु / वल्गूनि¹
válgū / valgú / válgūni¹
Accusativeवल्गु
valgú
वल्गुनी
valgúnī
वल्गू / वल्गु / वल्गूनि¹
valgū́ / valgú / valgū́ni¹
Instrumentalवल्गुना / वल्ग्वा²
valgúnā / valgvā̀²
वल्गुभ्याम्
valgúbhyām
वल्गुभिः
valgúbhiḥ
Dativeवल्गवे / वल्ग्वे³
valgáve / valgvè³
वल्गुभ्याम्
valgúbhyām
वल्गुभ्यः
valgúbhyaḥ
Ablativeवल्गोः / वल्गुनः¹ / वल्ग्वः³
valgóḥ / valgúnaḥ¹ / valgvàḥ³
वल्गुभ्याम्
valgúbhyām
वल्गुभ्यः
valgúbhyaḥ
Genitiveवल्गोः / वल्गुनः¹ / वल्ग्वः³
valgóḥ / valgúnaḥ¹ / valgvàḥ³
वल्गुनोः
valgúnoḥ
वल्गूनाम्
valgūnā́m
Locativeवल्गुनि
valgúni
वल्गुनोः
valgúnoḥ
वल्गुषु
valgúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Descendants

  • Pali: vaggu
  • Prakrit: 𑀯𑀕𑁆𑀕𑀼 (vaggu)

References

  • Monier Williams (1899), वल्गु”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 928, column 2.
  • Hellwig, Oliver (2010-2023), valgu”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
  • Apte, Vaman Shivram (1890), वल्गु”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 1400
  • Arthur Anthony Macdonell (1893), वल्गु”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 272
  • Turner, Ralph Lilley (1969–1985), valgu”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 666
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 11:37:09