请输入您要查询的单词:

 

单词 वर्धति
释义

वर्धति

Sanskrit

Etymology

From Proto-Indo-Aryan *wárdʰati, from Proto-Indo-Iranian *wárdʰati. Cognate with Avestan 𐬬𐬀𐬭𐬆𐬛𐬀𐬌𐬙𐬌 (varədaiti).

Pronunciation

  • (Vedic) IPA(key): /ʋɐ́ɽ.d̪ʱɐ.t̪i/
  • (Classical) IPA(key): /ˈʋɐɽ.d̪ʱɐ.t̪i/

Verb

वर्धति (várdhati) (root वृध्, class 1, type P, present)[1]

  1. to grow, increase, augment, enlargen
  2. to elevate, exalt, praise

Conjugation

Conjugation of वर्धति (vardhati)
NumberNumberNumber
SingularDualPluralSingularDualPluralSingularDualPlural
Present tense
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personवर्धति
vardhati
वर्धतः
vardhataḥ
वर्धन्ति
vardhanti
वर्धते
vardhate
वर्धेते
vardhete
वर्धन्ते
vardhante
वृध्यते
vṛdhyate
वृध्येते
vṛdhyete
वृध्यन्ते
vṛdhyante
2nd personवर्धसि
vardhasi
वर्धथः
vardhathaḥ
वर्धथ
vardhatha
वर्धसे
vardhase
वर्धेथे
vardhethe
वर्धध्वे
vardhadhve
वृध्यसे
vṛdhyase
वृध्येथे
vṛdhyethe
वृध्येध्वे
vṛdhyedhve
1st personवर्धामि
vardhāmi
वर्धावः
vardhāvaḥ
वर्धामः
vardhāmaḥ
वर्धे
vardhe
वर्धावहे
vardhāvahe
वर्धामहे
vardhāmahe
वृध्ये
vṛdhye
वृध्यावहे
vṛdhyāvahe
वृध्यामहे
vṛdhyāmahe
Past tense (Imperfective)
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personअवर्धत्
avardhat
अवर्धताम्
avardhatām
अवर्धन्
avardhan
अवर्धत
avardhata
अवर्धेताम्
avardhetām
अवर्धन्त
avardhanta
अवृध्यत
avṛdhyata
अवृध्येताम्
avṛdhyetām
अवृध्यन्त
avṛdhyanta
2nd personअवर्धः
avardhaḥ
अवर्धतम्
avardhatam
अवर्धत
avardhata
अवर्धथाः
avardhathāḥ
अवर्धेथाम्
avardhethām
अवर्धध्वम्
avardhadhvam
अवृध्यथाः
avṛdhyathāḥ
अवृध्येथाम्
avṛdhyethām
अवृध्यध्वम्
avṛdhyadhvam
1st personअवर्धम्
avardham
अवर्धाव
avardhāva
अवर्धाम
avardhāma
अवर्धे
avardhe
अवर्धावहि
avardhāvahi
अवर्धामहि
avardhāmahi
अवृध्ये
avṛdhye
अवृध्यावहि
avṛdhyāvahi
अवृध्यामहि
avṛdhyāmahi
Imperative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personवर्धतु
vardhatu
वर्धताम्
vardhatām
वर्धन्तु
vardhantu
वर्धताम्
vardhatām
वर्धेताम्
vardhetām
वर्धन्ताम्
vardhantām
वृध्यताम्
vṛdhyatām
वृध्येताम्
vṛdhyetām
वृध्यन्ताम्
vṛdhyantām
2nd personवर्ध
vardha
वर्धतम्
vardhatam
वर्धत
vardhata
वर्धस्व
vardhasva
वर्धेथाम्
vardhethām
वर्धध्वम्
vardhadhvam
वृध्यस्व
vṛdhyasva
वृध्येथाम्
vṛdhyethām
वृध्यध्वम्
vṛdhyadhvam
1st personवर्धानि
vardhāni
वर्धाव
vardhāva
वर्धाम
vardhāma
वर्धै
vardhai
वर्धावहै
vardhāvahai
वर्धामहै
vardhāmahai
वृध्यै
vṛdhyai
वृध्यावहै
vṛdhyāvahai
वृध्यामहै
vṛdhyāmahai
Potential mood / Optative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personवर्धेत्
vardhet
वर्धेताम्
vardhetām
वर्धेयुः
vardheyuḥ
वर्धेत
vardheta
वर्धेयाताम्
vardheyātām
वर्धेरन्
vardheran
वृध्येत
vṛdhyeta
वृध्येयाताम्
vṛdhyeyātām
वृध्येरन्
vṛdhyeran
2nd personवर्धेः
vardheḥ
वर्धेतम्
vardhetam
वर्धेत
vardheta
वर्धेथाः
vardhethāḥ
वर्धेयाथाम्
vardheyāthām
वर्धेध्वम्
vardhedhvam
वृध्येथाः
vṛdhyethāḥ
वृध्येयाथाम्
vṛdhyeyāthām
वृध्येध्वम्
vṛdhyedhvam
1st personवर्धेयम्
vardheyam
वर्धेव
vardheva
वर्धेम
vardhema
वर्धेय
vardheya
वर्धेवहि
vardhevahi
वर्धेमहि
vardhemahi
वृध्येय
vṛdhyeya
वृध्येवहि
vṛdhyevahi
वृध्येमहि
vṛdhyemahi

References

  1. Monier Williams (1899), वर्धति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1010.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 21:33:09