请输入您要查询的单词:

 

单词 वपुष्टर
释义

वपुष्टर

Sanskrit

Etymology

Comparative of वपुस् (vápus).

Pronunciation

  • (Vedic) IPA(key): /ʋɐ́.puʂ.ʈɐ.ɽɐ/
  • (Classical) IPA(key): /ʋɐˈpuʂ.ʈɐ.ɽɐ/
  • (Vedic) IPA(key): /ʋɐ.púʂ.ʈɐ.ɽɐ/
  • (Classical) IPA(key): /ʋɐˈpuʂ.ʈɐ.ɽɐ/

Adjective

वपुष्टर (vápuṣṭara, vapúṣṭara)

  1. more or most beautiful or wonderful

Declension

Masculine a-stem declension of वपुष्टर (vápuṣṭara)
SingularDualPlural
Nominativeवपुष्टरः
vápuṣṭaraḥ
वपुष्टरौ
vápuṣṭarau
वपुष्टराः / वपुष्टरासः¹
vápuṣṭarāḥ / vápuṣṭarāsaḥ¹
Vocativeवपुष्टर
vápuṣṭara
वपुष्टरौ
vápuṣṭarau
वपुष्टराः / वपुष्टरासः¹
vápuṣṭarāḥ / vápuṣṭarāsaḥ¹
Accusativeवपुष्टरम्
vápuṣṭaram
वपुष्टरौ
vápuṣṭarau
वपुष्टरान्
vápuṣṭarān
Instrumentalवपुष्टरेण
vápuṣṭareṇa
वपुष्टराभ्याम्
vápuṣṭarābhyām
वपुष्टरैः / वपुष्टरेभिः¹
vápuṣṭaraiḥ / vápuṣṭarebhiḥ¹
Dativeवपुष्टराय
vápuṣṭarāya
वपुष्टराभ्याम्
vápuṣṭarābhyām
वपुष्टरेभ्यः
vápuṣṭarebhyaḥ
Ablativeवपुष्टरात्
vápuṣṭarāt
वपुष्टराभ्याम्
vápuṣṭarābhyām
वपुष्टरेभ्यः
vápuṣṭarebhyaḥ
Genitiveवपुष्टरस्य
vápuṣṭarasya
वपुष्टरयोः
vápuṣṭarayoḥ
वपुष्टराणाम्
vápuṣṭarāṇām
Locativeवपुष्टरे
vápuṣṭare
वपुष्टरयोः
vápuṣṭarayoḥ
वपुष्टरेषु
vápuṣṭareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वपुष्टरा (vápuṣṭarā)
SingularDualPlural
Nominativeवपुष्टरा
vápuṣṭarā
वपुष्टरे
vápuṣṭare
वपुष्टराः
vápuṣṭarāḥ
Vocativeवपुष्टरे
vápuṣṭare
वपुष्टरे
vápuṣṭare
वपुष्टराः
vápuṣṭarāḥ
Accusativeवपुष्टराम्
vápuṣṭarām
वपुष्टरे
vápuṣṭare
वपुष्टराः
vápuṣṭarāḥ
Instrumentalवपुष्टरया / वपुष्टरा¹
vápuṣṭarayā / vápuṣṭarā¹
वपुष्टराभ्याम्
vápuṣṭarābhyām
वपुष्टराभिः
vápuṣṭarābhiḥ
Dativeवपुष्टरायै
vápuṣṭarāyai
वपुष्टराभ्याम्
vápuṣṭarābhyām
वपुष्टराभ्यः
vápuṣṭarābhyaḥ
Ablativeवपुष्टरायाः
vápuṣṭarāyāḥ
वपुष्टराभ्याम्
vápuṣṭarābhyām
वपुष्टराभ्यः
vápuṣṭarābhyaḥ
Genitiveवपुष्टरायाः
vápuṣṭarāyāḥ
वपुष्टरयोः
vápuṣṭarayoḥ
वपुष्टराणाम्
vápuṣṭarāṇām
Locativeवपुष्टरायाम्
vápuṣṭarāyām
वपुष्टरयोः
vápuṣṭarayoḥ
वपुष्टरासु
vápuṣṭarāsu
Notes
  • ¹Vedic
Neuter a-stem declension of वपुष्टर (vápuṣṭara)
SingularDualPlural
Nominativeवपुष्टरम्
vápuṣṭaram
वपुष्टरे
vápuṣṭare
वपुष्टराणि / वपुष्टरा¹
vápuṣṭarāṇi / vápuṣṭarā¹
Vocativeवपुष्टर
vápuṣṭara
वपुष्टरे
vápuṣṭare
वपुष्टराणि / वपुष्टरा¹
vápuṣṭarāṇi / vápuṣṭarā¹
Accusativeवपुष्टरम्
vápuṣṭaram
वपुष्टरे
vápuṣṭare
वपुष्टराणि / वपुष्टरा¹
vápuṣṭarāṇi / vápuṣṭarā¹
Instrumentalवपुष्टरेण
vápuṣṭareṇa
वपुष्टराभ्याम्
vápuṣṭarābhyām
वपुष्टरैः / वपुष्टरेभिः¹
vápuṣṭaraiḥ / vápuṣṭarebhiḥ¹
Dativeवपुष्टराय
vápuṣṭarāya
वपुष्टराभ्याम्
vápuṣṭarābhyām
वपुष्टरेभ्यः
vápuṣṭarebhyaḥ
Ablativeवपुष्टरात्
vápuṣṭarāt
वपुष्टराभ्याम्
vápuṣṭarābhyām
वपुष्टरेभ्यः
vápuṣṭarebhyaḥ
Genitiveवपुष्टरस्य
vápuṣṭarasya
वपुष्टरयोः
vápuṣṭarayoḥ
वपुष्टराणाम्
vápuṣṭarāṇām
Locativeवपुष्टरे
vápuṣṭare
वपुष्टरयोः
vápuṣṭarayoḥ
वपुष्टरेषु
vápuṣṭareṣu
Notes
  • ¹Vedic
Masculine a-stem declension of वपुष्टर (vapúṣṭara)
SingularDualPlural
Nominativeवपुष्टरः
vapúṣṭaraḥ
वपुष्टरौ
vapúṣṭarau
वपुष्टराः / वपुष्टरासः¹
vapúṣṭarāḥ / vapúṣṭarāsaḥ¹
Vocativeवपुष्टर
vápuṣṭara
वपुष्टरौ
vápuṣṭarau
वपुष्टराः / वपुष्टरासः¹
vápuṣṭarāḥ / vápuṣṭarāsaḥ¹
Accusativeवपुष्टरम्
vapúṣṭaram
वपुष्टरौ
vapúṣṭarau
वपुष्टरान्
vapúṣṭarān
Instrumentalवपुष्टरेण
vapúṣṭareṇa
वपुष्टराभ्याम्
vapúṣṭarābhyām
वपुष्टरैः / वपुष्टरेभिः¹
vapúṣṭaraiḥ / vapúṣṭarebhiḥ¹
Dativeवपुष्टराय
vapúṣṭarāya
वपुष्टराभ्याम्
vapúṣṭarābhyām
वपुष्टरेभ्यः
vapúṣṭarebhyaḥ
Ablativeवपुष्टरात्
vapúṣṭarāt
वपुष्टराभ्याम्
vapúṣṭarābhyām
वपुष्टरेभ्यः
vapúṣṭarebhyaḥ
Genitiveवपुष्टरस्य
vapúṣṭarasya
वपुष्टरयोः
vapúṣṭarayoḥ
वपुष्टराणाम्
vapúṣṭarāṇām
Locativeवपुष्टरे
vapúṣṭare
वपुष्टरयोः
vapúṣṭarayoḥ
वपुष्टरेषु
vapúṣṭareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वपुष्टरा (vapúṣṭarā)
SingularDualPlural
Nominativeवपुष्टरा
vapúṣṭarā
वपुष्टरे
vapúṣṭare
वपुष्टराः
vapúṣṭarāḥ
Vocativeवपुष्टरे
vápuṣṭare
वपुष्टरे
vápuṣṭare
वपुष्टराः
vápuṣṭarāḥ
Accusativeवपुष्टराम्
vapúṣṭarām
वपुष्टरे
vapúṣṭare
वपुष्टराः
vapúṣṭarāḥ
Instrumentalवपुष्टरया / वपुष्टरा¹
vapúṣṭarayā / vapúṣṭarā¹
वपुष्टराभ्याम्
vapúṣṭarābhyām
वपुष्टराभिः
vapúṣṭarābhiḥ
Dativeवपुष्टरायै
vapúṣṭarāyai
वपुष्टराभ्याम्
vapúṣṭarābhyām
वपुष्टराभ्यः
vapúṣṭarābhyaḥ
Ablativeवपुष्टरायाः
vapúṣṭarāyāḥ
वपुष्टराभ्याम्
vapúṣṭarābhyām
वपुष्टराभ्यः
vapúṣṭarābhyaḥ
Genitiveवपुष्टरायाः
vapúṣṭarāyāḥ
वपुष्टरयोः
vapúṣṭarayoḥ
वपुष्टराणाम्
vapúṣṭarāṇām
Locativeवपुष्टरायाम्
vapúṣṭarāyām
वपुष्टरयोः
vapúṣṭarayoḥ
वपुष्टरासु
vapúṣṭarāsu
Notes
  • ¹Vedic
Neuter a-stem declension of वपुष्टर (vapúṣṭara)
SingularDualPlural
Nominativeवपुष्टरम्
vapúṣṭaram
वपुष्टरे
vapúṣṭare
वपुष्टराणि / वपुष्टरा¹
vapúṣṭarāṇi / vapúṣṭarā¹
Vocativeवपुष्टर
vápuṣṭara
वपुष्टरे
vápuṣṭare
वपुष्टराणि / वपुष्टरा¹
vápuṣṭarāṇi / vápuṣṭarā¹
Accusativeवपुष्टरम्
vapúṣṭaram
वपुष्टरे
vapúṣṭare
वपुष्टराणि / वपुष्टरा¹
vapúṣṭarāṇi / vapúṣṭarā¹
Instrumentalवपुष्टरेण
vapúṣṭareṇa
वपुष्टराभ्याम्
vapúṣṭarābhyām
वपुष्टरैः / वपुष्टरेभिः¹
vapúṣṭaraiḥ / vapúṣṭarebhiḥ¹
Dativeवपुष्टराय
vapúṣṭarāya
वपुष्टराभ्याम्
vapúṣṭarābhyām
वपुष्टरेभ्यः
vapúṣṭarebhyaḥ
Ablativeवपुष्टरात्
vapúṣṭarāt
वपुष्टराभ्याम्
vapúṣṭarābhyām
वपुष्टरेभ्यः
vapúṣṭarebhyaḥ
Genitiveवपुष्टरस्य
vapúṣṭarasya
वपुष्टरयोः
vapúṣṭarayoḥ
वपुष्टराणाम्
vapúṣṭarāṇām
Locativeवपुष्टरे
vapúṣṭare
वपुष्टरयोः
vapúṣṭarayoḥ
वपुष्टरेषु
vapúṣṭareṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 11:03:42