请输入您要查询的单词:

 

单词 वपुष
释义

वपुष

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /ʋɐ́.pu.ʂɐ/
  • (Classical) IPA(key): /ˈʋɐ.pu.ʂɐ/

Noun

वपुष (vápuṣa) n

  1. marvellous beauty (dative with [ darśatá ], wonderful to look at)

Declension

Neuter a-stem declension of वपुष (vápuṣa)
SingularDualPlural
Nominativeवपुषम्
vápuṣam
वपुषे
vápuṣe
वपुषाणि / वपुषा¹
vápuṣāṇi / vápuṣā¹
Vocativeवपुष
vápuṣa
वपुषे
vápuṣe
वपुषाणि / वपुषा¹
vápuṣāṇi / vápuṣā¹
Accusativeवपुषम्
vápuṣam
वपुषे
vápuṣe
वपुषाणि / वपुषा¹
vápuṣāṇi / vápuṣā¹
Instrumentalवपुषेण
vápuṣeṇa
वपुषाभ्याम्
vápuṣābhyām
वपुषैः / वपुषेभिः¹
vápuṣaiḥ / vápuṣebhiḥ¹
Dativeवपुषाय
vápuṣāya
वपुषाभ्याम्
vápuṣābhyām
वपुषेभ्यः
vápuṣebhyaḥ
Ablativeवपुषात्
vápuṣāt
वपुषाभ्याम्
vápuṣābhyām
वपुषेभ्यः
vápuṣebhyaḥ
Genitiveवपुषस्य
vápuṣasya
वपुषयोः
vápuṣayoḥ
वपुषाणाम्
vápuṣāṇām
Locativeवपुषे
vápuṣe
वपुषयोः
vápuṣayoḥ
वपुषेषु
vápuṣeṣu
Notes
  • ¹Vedic

Adjective

वपुष (vápuṣa)

  1. wonderfully beautiful

Declension

Masculine a-stem declension of वपुष (vápuṣa)
SingularDualPlural
Nominativeवपुषः
vápuṣaḥ
वपुषौ
vápuṣau
वपुषाः / वपुषासः¹
vápuṣāḥ / vápuṣāsaḥ¹
Vocativeवपुष
vápuṣa
वपुषौ
vápuṣau
वपुषाः / वपुषासः¹
vápuṣāḥ / vápuṣāsaḥ¹
Accusativeवपुषम्
vápuṣam
वपुषौ
vápuṣau
वपुषान्
vápuṣān
Instrumentalवपुषेण
vápuṣeṇa
वपुषाभ्याम्
vápuṣābhyām
वपुषैः / वपुषेभिः¹
vápuṣaiḥ / vápuṣebhiḥ¹
Dativeवपुषाय
vápuṣāya
वपुषाभ्याम्
vápuṣābhyām
वपुषेभ्यः
vápuṣebhyaḥ
Ablativeवपुषात्
vápuṣāt
वपुषाभ्याम्
vápuṣābhyām
वपुषेभ्यः
vápuṣebhyaḥ
Genitiveवपुषस्य
vápuṣasya
वपुषयोः
vápuṣayoḥ
वपुषाणाम्
vápuṣāṇām
Locativeवपुषे
vápuṣe
वपुषयोः
vápuṣayoḥ
वपुषेषु
vápuṣeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of वपुषी (vápuṣī)
SingularDualPlural
Nominativeवपुषी
vápuṣī
वपुष्यौ / वपुषी¹
vápuṣyau / vápuṣī¹
वपुष्यः / वपुषीः¹
vápuṣyaḥ / vápuṣīḥ¹
Vocativeवपुषि
vápuṣi
वपुष्यौ / वपुषी¹
vápuṣyau / vápuṣī¹
वपुष्यः / वपुषीः¹
vápuṣyaḥ / vápuṣīḥ¹
Accusativeवपुषीम्
vápuṣīm
वपुष्यौ / वपुषी¹
vápuṣyau / vápuṣī¹
वपुषीः
vápuṣīḥ
Instrumentalवपुष्या
vápuṣyā
वपुषीभ्याम्
vápuṣībhyām
वपुषीभिः
vápuṣībhiḥ
Dativeवपुष्यै
vápuṣyai
वपुषीभ्याम्
vápuṣībhyām
वपुषीभ्यः
vápuṣībhyaḥ
Ablativeवपुष्याः
vápuṣyāḥ
वपुषीभ्याम्
vápuṣībhyām
वपुषीभ्यः
vápuṣībhyaḥ
Genitiveवपुष्याः
vápuṣyāḥ
वपुष्योः
vápuṣyoḥ
वपुषीणाम्
vápuṣīṇām
Locativeवपुष्याम्
vápuṣyām
वपुष्योः
vápuṣyoḥ
वपुषीषु
vápuṣīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of वपुष (vápuṣa)
SingularDualPlural
Nominativeवपुषम्
vápuṣam
वपुषे
vápuṣe
वपुषाणि / वपुषा¹
vápuṣāṇi / vápuṣā¹
Vocativeवपुष
vápuṣa
वपुषे
vápuṣe
वपुषाणि / वपुषा¹
vápuṣāṇi / vápuṣā¹
Accusativeवपुषम्
vápuṣam
वपुषे
vápuṣe
वपुषाणि / वपुषा¹
vápuṣāṇi / vápuṣā¹
Instrumentalवपुषेण
vápuṣeṇa
वपुषाभ्याम्
vápuṣābhyām
वपुषैः / वपुषेभिः¹
vápuṣaiḥ / vápuṣebhiḥ¹
Dativeवपुषाय
vápuṣāya
वपुषाभ्याम्
vápuṣābhyām
वपुषेभ्यः
vápuṣebhyaḥ
Ablativeवपुषात्
vápuṣāt
वपुषाभ्याम्
vápuṣābhyām
वपुषेभ्यः
vápuṣebhyaḥ
Genitiveवपुषस्य
vápuṣasya
वपुषयोः
vápuṣayoḥ
वपुषाणाम्
vápuṣāṇām
Locativeवपुषे
vápuṣe
वपुषयोः
vápuṣayoḥ
वपुषेषु
vápuṣeṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 11:21:14