请输入您要查询的单词:

 

单词 वधू
释义

वधू

See also: विधा and विधि

Sanskrit

Etymology

From Proto-Indo-Aryan *wadʰúHs, from Proto-Indo-Iranian *wadʰúHs, from Proto-Indo-European *wedʰ-úHs, from *wedʰ- (to bind, lead).

Pronunciation

  • (Vedic) IPA(key): /ʋɐ.d̪ʱúː/
  • (Classical) IPA(key): /ˈʋɐ.d̪ʱuː/

Noun

वधू (vadhū́) f

  1. a bride or newly-married woman, young wife, spouse or any wife or woman
  2. a daughter-in-law
  3. any younger female relation
  4. the female of any animal, especially a cow or mare

Declension

Feminine ū-stem declension of वधू (vadhū́)
SingularDualPlural
Nominativeवधूः
vadhū́ḥ
वध्वौ / वधू¹
vadhvaù / vadhū́¹
वध्वः / वधूः¹
vadhvàḥ / vadhū́ḥ¹
Vocativeवधु
vádhu
वध्वौ / वधू¹
vádhvau / vadhū́¹
वध्वः / वधूः¹
vádhvaḥ / vádhūḥ¹
Accusativeवधूम्
vadhū́m
वध्वौ / वधू¹
vadhvaù / vadhū́¹
वधूः
vadhū́ḥ
Instrumentalवध्वा
vadhvā̀
वधूभ्याम्
vadhū́bhyām
वधूभिः
vadhū́bhiḥ
Dativeवध्वै
vadhvaì
वधूभ्याम्
vadhū́bhyām
वधूभ्यः
vadhū́bhyaḥ
Ablativeवध्वाः
vadhvā̀ḥ
वधूभ्याम्
vadhū́bhyām
वधूभ्यः
vadhū́bhyaḥ
Genitiveवध्वाः
vadhvā̀ḥ
वध्वोः
vadhvòḥ
वधूनाम्
vadhū́nām
Locativeवध्वाम्
vadhvā̀m
वध्वोः
vadhvòḥ
वधूषु
vadhū́ṣu
Notes
  • ¹Vedic

Descendants

  • Telugu: వధువు (vadhuvu)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 12:52:34