请输入您要查询的单词:

 

单词 वणिज्य
释义

वणिज्य

Sanskrit

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /ʋɐ.ɳid͡ʑ.jɐ/
  • (Classical) IPA(key): /ʋɐˈɳid͡ʑ.jɐ/

Noun

वणिज्य (vaṇijya) n

  1. trade; traffic

Declension

Neuter a-stem declension of वणिज्य (vaṇijya)
SingularDualPlural
Nominativeवणिज्यम्
vaṇijyam
वणिज्ये
vaṇijye
वणिज्यानि / वणिज्या¹
vaṇijyāni / vaṇijyā¹
Vocativeवणिज्य
vaṇijya
वणिज्ये
vaṇijye
वणिज्यानि / वणिज्या¹
vaṇijyāni / vaṇijyā¹
Accusativeवणिज्यम्
vaṇijyam
वणिज्ये
vaṇijye
वणिज्यानि / वणिज्या¹
vaṇijyāni / vaṇijyā¹
Instrumentalवणिज्येन
vaṇijyena
वणिज्याभ्याम्
vaṇijyābhyām
वणिज्यैः / वणिज्येभिः¹
vaṇijyaiḥ / vaṇijyebhiḥ¹
Dativeवणिज्याय
vaṇijyāya
वणिज्याभ्याम्
vaṇijyābhyām
वणिज्येभ्यः
vaṇijyebhyaḥ
Ablativeवणिज्यात्
vaṇijyāt
वणिज्याभ्याम्
vaṇijyābhyām
वणिज्येभ्यः
vaṇijyebhyaḥ
Genitiveवणिज्यस्य
vaṇijyasya
वणिज्ययोः
vaṇijyayoḥ
वणिज्यानाम्
vaṇijyānām
Locativeवणिज्ये
vaṇijye
वणिज्ययोः
vaṇijyayoḥ
वणिज्येषु
vaṇijyeṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), वणिज्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 915.
  • Arthur Anthony Macdonell (1893), वणिज्य”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
  • Apte, Vaman Shivram (1890), वणिज्यम्”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/9/9 11:18:55