请输入您要查询的单词:

 

单词 वञ्चना
释义

वञ्चना

Sanskrit

Alternative forms

Pronunciation

  • (Vedic) IPA(key): /ʋɐɲ.t͡ɕɐ.nɑː/
  • (Classical) IPA(key): /ˈʋɐɲ.t͡ɕɐ.n̪ɑː/

Noun

वञ्चना (vañcanā) f

  1. feminine of वञ्चन (vañcana)

Declension

Feminine ā-stem declension of वञ्चना (vañcanā)
SingularDualPlural
Nominativeवञ्चना
vañcanā
वञ्चने
vañcane
वञ्चनाः
vañcanāḥ
Vocativeवञ्चने
vañcane
वञ्चने
vañcane
वञ्चनाः
vañcanāḥ
Accusativeवञ्चनाम्
vañcanām
वञ्चने
vañcane
वञ्चनाः
vañcanāḥ
Instrumentalवञ्चनया / वञ्चना¹
vañcanayā / vañcanā¹
वञ्चनाभ्याम्
vañcanābhyām
वञ्चनाभिः
vañcanābhiḥ
Dativeवञ्चनायै
vañcanāyai
वञ्चनाभ्याम्
vañcanābhyām
वञ्चनाभ्यः
vañcanābhyaḥ
Ablativeवञ्चनायाः
vañcanāyāḥ
वञ्चनाभ्याम्
vañcanābhyām
वञ्चनाभ्यः
vañcanābhyaḥ
Genitiveवञ्चनायाः
vañcanāyāḥ
वञ्चनयोः
vañcanayoḥ
वञ्चनानाम्
vañcanānām
Locativeवञ्चनायाम्
vañcanāyām
वञ्चनयोः
vañcanayoḥ
वञ्चनासु
vañcanāsu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), वञ्चन”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 914.
  • Apte, Vaman Shivram (1890), वञ्चन”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  • Arthur Anthony Macdonell (1893), वञ्चन”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 18:28:57