请输入您要查询的单词:

 

单词 वज्रहस्त
释义

वज्रहस्त

Hindi

Etymology

Learned borrowing from Sanskrit वज्रहस्त (vájrahasta).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʋəd͡ʒ.ɾə.ɦəst̪/, [ʋəd͡ʒ.ɾɛ.ɦɛs̪t̪]

Proper noun

वज्रहस्त (vajrahast) m (Hinduism, rare)

  1. (Vedic religion) an epithet of Indra
  2. (Vedic religion) an epithet of Agni
  3. (Vedic religion) the Maruts
  4. an epithet of Shiva

Declension

Further reading

  • Dāsa, Śyāmasundara (1965–1975) , वज्रहस्त”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha.

Sanskrit

Alternative scripts

Etymology

Compound of वज्र (vájra, thunderbolt) + हस्त (hásta, hand), literally having the thunderbold in the hand.

Pronunciation

  • (Vedic) IPA(key): /ʋɐ́d͡ʑ.ɾɐ.ɦɐs̪.t̪ɐ/
  • (Classical) IPA(key): /ʋɐd͡ʑ.ɾɐˈɦɐs̪.t̪ɐ/

Adjective

वज्रहस्त (vájrahasta)

  1. wielding a vajra
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.173.10:
      विष्प॑र्धसो न॒रां न शंसै॑र॒स्माका॑स॒दिन्द्रो॒ वज्र॑हस्तः। मि॒त्रा॒युवो॒ न पूर्प॑तिं॒ सुशि॑ष्टौ मध्या॒युव॒ उप॑ शिक्षन्ति य॒ज्ञैः॥
      víṣpardhaso narā́ṃ ná śáṃsairasmā́kāsadíndro vájrahastaḥ. mitrāyúvo ná pū́rpatiṃ súśiṣṭau madhyāyúva úpa śikṣanti yajñaíḥ.
      Like men in rivalry extolling princes, our friend be Indra, wielder of the vajra. Like true friends of some city's lord within them held in good rule with sacrifice they help him.

Declension

Masculine a-stem declension of वज्रहस्त (vájrahasta)
SingularDualPlural
Nominativeवज्रहस्तः
vájrahastaḥ
वज्रहस्तौ
vájrahastau
वज्रहस्ताः / वज्रहस्तासः¹
vájrahastāḥ / vájrahastāsaḥ¹
Vocativeवज्रहस्त
vájrahasta
वज्रहस्तौ
vájrahastau
वज्रहस्ताः / वज्रहस्तासः¹
vájrahastāḥ / vájrahastāsaḥ¹
Accusativeवज्रहस्तम्
vájrahastam
वज्रहस्तौ
vájrahastau
वज्रहस्तान्
vájrahastān
Instrumentalवज्रहस्तेन
vájrahastena
वज्रहस्ताभ्याम्
vájrahastābhyām
वज्रहस्तैः / वज्रहस्तेभिः¹
vájrahastaiḥ / vájrahastebhiḥ¹
Dativeवज्रहस्ताय
vájrahastāya
वज्रहस्ताभ्याम्
vájrahastābhyām
वज्रहस्तेभ्यः
vájrahastebhyaḥ
Ablativeवज्रहस्तात्
vájrahastāt
वज्रहस्ताभ्याम्
vájrahastābhyām
वज्रहस्तेभ्यः
vájrahastebhyaḥ
Genitiveवज्रहस्तस्य
vájrahastasya
वज्रहस्तयोः
vájrahastayoḥ
वज्रहस्तानाम्
vájrahastānām
Locativeवज्रहस्ते
vájrahaste
वज्रहस्तयोः
vájrahastayoḥ
वज्रहस्तेषु
vájrahasteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वज्रहस्ता (vájrahastā)
SingularDualPlural
Nominativeवज्रहस्ता
vájrahastā
वज्रहस्ते
vájrahaste
वज्रहस्ताः
vájrahastāḥ
Vocativeवज्रहस्ते
vájrahaste
वज्रहस्ते
vájrahaste
वज्रहस्ताः
vájrahastāḥ
Accusativeवज्रहस्ताम्
vájrahastām
वज्रहस्ते
vájrahaste
वज्रहस्ताः
vájrahastāḥ
Instrumentalवज्रहस्तया / वज्रहस्ता¹
vájrahastayā / vájrahastā¹
वज्रहस्ताभ्याम्
vájrahastābhyām
वज्रहस्ताभिः
vájrahastābhiḥ
Dativeवज्रहस्तायै
vájrahastāyai
वज्रहस्ताभ्याम्
vájrahastābhyām
वज्रहस्ताभ्यः
vájrahastābhyaḥ
Ablativeवज्रहस्तायाः
vájrahastāyāḥ
वज्रहस्ताभ्याम्
vájrahastābhyām
वज्रहस्ताभ्यः
vájrahastābhyaḥ
Genitiveवज्रहस्तायाः
vájrahastāyāḥ
वज्रहस्तयोः
vájrahastayoḥ
वज्रहस्तानाम्
vájrahastānām
Locativeवज्रहस्तायाम्
vájrahastāyām
वज्रहस्तयोः
vájrahastayoḥ
वज्रहस्तासु
vájrahastāsu
Notes
  • ¹Vedic
Neuter a-stem declension of वज्रहस्त (vájrahasta)
SingularDualPlural
Nominativeवज्रहस्तम्
vájrahastam
वज्रहस्ते
vájrahaste
वज्रहस्तानि / वज्रहस्ता¹
vájrahastāni / vájrahastā¹
Vocativeवज्रहस्त
vájrahasta
वज्रहस्ते
vájrahaste
वज्रहस्तानि / वज्रहस्ता¹
vájrahastāni / vájrahastā¹
Accusativeवज्रहस्तम्
vájrahastam
वज्रहस्ते
vájrahaste
वज्रहस्तानि / वज्रहस्ता¹
vájrahastāni / vájrahastā¹
Instrumentalवज्रहस्तेन
vájrahastena
वज्रहस्ताभ्याम्
vájrahastābhyām
वज्रहस्तैः / वज्रहस्तेभिः¹
vájrahastaiḥ / vájrahastebhiḥ¹
Dativeवज्रहस्ताय
vájrahastāya
वज्रहस्ताभ्याम्
vájrahastābhyām
वज्रहस्तेभ्यः
vájrahastebhyaḥ
Ablativeवज्रहस्तात्
vájrahastāt
वज्रहस्ताभ्याम्
vájrahastābhyām
वज्रहस्तेभ्यः
vájrahastebhyaḥ
Genitiveवज्रहस्तस्य
vájrahastasya
वज्रहस्तयोः
vájrahastayoḥ
वज्रहस्तानाम्
vájrahastānām
Locativeवज्रहस्ते
vájrahaste
वज्रहस्तयोः
vájrahastayoḥ
वज्रहस्तेषु
vájrahasteṣu
Notes
  • ¹Vedic

Proper noun

वज्रहस्त (vájrahasta) m (Hinduism)

  1. (Vedic religion) an epithet of Indra
  2. (Vedic religion) an epithet of Agni
  3. (Vedic religion) the Maruts
  4. (Later Sanskrit) an epithet of Shiva

Declension

Masculine a-stem declension of वज्रहस्त (vájrahasta)
SingularDualPlural
Nominativeवज्रहस्तः
vájrahastaḥ
वज्रहस्तौ
vájrahastau
वज्रहस्ताः / वज्रहस्तासः¹
vájrahastāḥ / vájrahastāsaḥ¹
Vocativeवज्रहस्त
vájrahasta
वज्रहस्तौ
vájrahastau
वज्रहस्ताः / वज्रहस्तासः¹
vájrahastāḥ / vájrahastāsaḥ¹
Accusativeवज्रहस्तम्
vájrahastam
वज्रहस्तौ
vájrahastau
वज्रहस्तान्
vájrahastān
Instrumentalवज्रहस्तेन
vájrahastena
वज्रहस्ताभ्याम्
vájrahastābhyām
वज्रहस्तैः / वज्रहस्तेभिः¹
vájrahastaiḥ / vájrahastebhiḥ¹
Dativeवज्रहस्ताय
vájrahastāya
वज्रहस्ताभ्याम्
vájrahastābhyām
वज्रहस्तेभ्यः
vájrahastebhyaḥ
Ablativeवज्रहस्तात्
vájrahastāt
वज्रहस्ताभ्याम्
vájrahastābhyām
वज्रहस्तेभ्यः
vájrahastebhyaḥ
Genitiveवज्रहस्तस्य
vájrahastasya
वज्रहस्तयोः
vájrahastayoḥ
वज्रहस्तानाम्
vájrahastānām
Locativeवज्रहस्ते
vájrahaste
वज्रहस्तयोः
vájrahastayoḥ
वज्रहस्तेषु
vájrahasteṣu
Notes
  • ¹Vedic

Further reading

  • Monier Williams (1899) , वज्रहस्त”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 914.
  • Hellwig, Oliver (2010-2021) , vajrahasta”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
  • Apte, Vaman Shivram (1890) , वज्रहस्त”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 17:47:54