请输入您要查询的单词:

 

单词 वङ्गन
释义

वङ्गन

Sanskrit

Alternative scripts

Etymology

A reborrowed Prakrit form of Sanskrit वातिङ्गण (vātiṅgaṇa), ultimately from Proto-Indo-Aryan *wātinganas.

Pronunciation

  • (Vedic) IPA(key): /ʋɐŋ.ɡɐ.n̪ɐ/
  • (Classical) IPA(key): /ˈʋɐŋ.ɡɐ.n̪ɐ/

Noun

वङ्गन (vaṅgana) m

  1. aubergine

Declension

Masculine a-stem declension of वङ्गन (vaṅgana)
SingularDualPlural
Nominativeवङ्गनः
vaṅganaḥ
वङ्गनौ
vaṅganau
वङ्गनाः / वङ्गनासः¹
vaṅganāḥ / vaṅganāsaḥ¹
Vocativeवङ्गन
vaṅgana
वङ्गनौ
vaṅganau
वङ्गनाः / वङ्गनासः¹
vaṅganāḥ / vaṅganāsaḥ¹
Accusativeवङ्गनम्
vaṅganam
वङ्गनौ
vaṅganau
वङ्गनान्
vaṅganān
Instrumentalवङ्गनेन
vaṅganena
वङ्गनाभ्याम्
vaṅganābhyām
वङ्गनैः / वङ्गनेभिः¹
vaṅganaiḥ / vaṅganebhiḥ¹
Dativeवङ्गनाय
vaṅganāya
वङ्गनाभ्याम्
vaṅganābhyām
वङ्गनेभ्यः
vaṅganebhyaḥ
Ablativeवङ्गनात्
vaṅganāt
वङ्गनाभ्याम्
vaṅganābhyām
वङ्गनेभ्यः
vaṅganebhyaḥ
Genitiveवङ्गनस्य
vaṅganasya
वङ्गनयोः
vaṅganayoḥ
वङ्गनानाम्
vaṅganānām
Locativeवङ्गने
vaṅgane
वङ्गनयोः
vaṅganayoḥ
वङ्गनेषु
vaṅganeṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: वंगन (vaṅgan)

References

  • Monier Williams (1899) , वङ्गन”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 912, column 1.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 6:05:02