请输入您要查询的单词:

 

单词 वङ्ग
释义

वङ्ग

Sanskrit

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /ʋɐŋ.ɡɐ/
  • (Classical) IPA(key): /ˈʋɐŋ.ɡɐ/

Etymology 1

See Persian بنگال

Proper noun

वङ्ग (vaṅga) m

  1. Bengal (a region in South Asia)
  2. name of a king of the lunar race (son of Dīrgha-tamas or Dīrgha-tapas and Su-deṣṇā, regarded as the common ancestor of the people of Bengal)
  3. name of a mountain

Noun

वङ्ग (vaṅga) m or n

  1. cotton
  2. eggplant, aubergine (Solanum melongena)

Noun

वङ्ग (vaṅga) n

  1. tin or lead (metal)
Declension
Masculine a-stem declension of वङ्ग (vaṅga)
SingularDualPlural
Nominativeवङ्गः
vaṅgaḥ
वङ्गौ
vaṅgau
वङ्गाः / वङ्गासः¹
vaṅgāḥ / vaṅgāsaḥ¹
Vocativeवङ्ग
vaṅga
वङ्गौ
vaṅgau
वङ्गाः / वङ्गासः¹
vaṅgāḥ / vaṅgāsaḥ¹
Accusativeवङ्गम्
vaṅgam
वङ्गौ
vaṅgau
वङ्गान्
vaṅgān
Instrumentalवङ्गेन
vaṅgena
वङ्गाभ्याम्
vaṅgābhyām
वङ्गैः / वङ्गेभिः¹
vaṅgaiḥ / vaṅgebhiḥ¹
Dativeवङ्गाय
vaṅgāya
वङ्गाभ्याम्
vaṅgābhyām
वङ्गेभ्यः
vaṅgebhyaḥ
Ablativeवङ्गात्
vaṅgāt
वङ्गाभ्याम्
vaṅgābhyām
वङ्गेभ्यः
vaṅgebhyaḥ
Genitiveवङ्गस्य
vaṅgasya
वङ्गयोः
vaṅgayoḥ
वङ्गानाम्
vaṅgānām
Locativeवङ्गे
vaṅge
वङ्गयोः
vaṅgayoḥ
वङ्गेषु
vaṅgeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of वङ्ग (vaṅga)
SingularDualPlural
Nominativeवङ्गम्
vaṅgam
वङ्गे
vaṅge
वङ्गानि / वङ्गा¹
vaṅgāni / vaṅgā¹
Vocativeवङ्ग
vaṅga
वङ्गे
vaṅge
वङ्गानि / वङ्गा¹
vaṅgāni / vaṅgā¹
Accusativeवङ्गम्
vaṅgam
वङ्गे
vaṅge
वङ्गानि / वङ्गा¹
vaṅgāni / vaṅgā¹
Instrumentalवङ्गेन
vaṅgena
वङ्गाभ्याम्
vaṅgābhyām
वङ्गैः / वङ्गेभिः¹
vaṅgaiḥ / vaṅgebhiḥ¹
Dativeवङ्गाय
vaṅgāya
वङ्गाभ्याम्
vaṅgābhyām
वङ्गेभ्यः
vaṅgebhyaḥ
Ablativeवङ्गात्
vaṅgāt
वङ्गाभ्याम्
vaṅgābhyām
वङ्गेभ्यः
vaṅgebhyaḥ
Genitiveवङ्गस्य
vaṅgasya
वङ्गयोः
vaṅgayoḥ
वङ्गानाम्
vaṅgānām
Locativeवङ्गे
vaṅge
वङ्गयोः
vaṅgayoḥ
वङ्गेषु
vaṅgeṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), वङ्ग”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 912/1.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 3:42:59