请输入您要查询的单词:

 

单词 वङ्कु
释义

वङ्कु

Sanskrit

Alternative forms

Etymology

Most likely from the root वञ्च् (vañc, to go crookedly).[1]

Kuipers assigns it to Munda origin given the similar forms पङ्गु (paṅgu, lame), फक्क (phakka, a cripple). Compare Santali [script needed] (pãk, to twist, turn).[2]

Pronunciation

  • (Vedic) IPA(key): /ʋɐŋ.kú/
  • (Classical) IPA(key): /ˈʋɐŋ.ku/

Adjective

वङ्कु (vaṅkú)[3]

  1. going crookedly, bent
    • c. 1700 BCE – 1200 BCE, Ṛgveda

Declension

Masculine u-stem declension of वङ्कु (vaṅkú)
SingularDualPlural
Nominativeवङ्कुः
vaṅkúḥ
वङ्कू
vaṅkū́
वङ्कवः
vaṅkávaḥ
Vocativeवङ्को
váṅko
वङ्कू
váṅkū
वङ्कवः
váṅkavaḥ
Accusativeवङ्कुम्
vaṅkúm
वङ्कू
vaṅkū́
वङ्कून्
vaṅkū́n
Instrumentalवङ्कुना / वङ्क्वा¹
vaṅkúnā / vaṅkvā̀¹
वङ्कुभ्याम्
vaṅkúbhyām
वङ्कुभिः
vaṅkúbhiḥ
Dativeवङ्कवे / वङ्क्वे²
vaṅkáve / vaṅkvè²
वङ्कुभ्याम्
vaṅkúbhyām
वङ्कुभ्यः
vaṅkúbhyaḥ
Ablativeवङ्कोः / वङ्क्वः²
vaṅkóḥ / vaṅkvàḥ²
वङ्कुभ्याम्
vaṅkúbhyām
वङ्कुभ्यः
vaṅkúbhyaḥ
Genitiveवङ्कोः / वङ्क्वः²
vaṅkóḥ / vaṅkvàḥ²
वङ्क्वोः
vaṅkvóḥ
वङ्कूनाम्
vaṅkūnā́m
Locativeवङ्कौ
vaṅkaú
वङ्क्वोः
vaṅkvóḥ
वङ्कुषु
vaṅkúṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of वङ्कु (vaṅkú)
SingularDualPlural
Nominativeवङ्कुः
vaṅkúḥ
वङ्कू
vaṅkū́
वङ्कवः
vaṅkávaḥ
Vocativeवङ्को
váṅko
वङ्कू
váṅkū
वङ्कवः
váṅkavaḥ
Accusativeवङ्कुम्
vaṅkúm
वङ्कू
vaṅkū́
वङ्कूः
vaṅkū́ḥ
Instrumentalवङ्क्वा
vaṅkvā̀
वङ्कुभ्याम्
vaṅkúbhyām
वङ्कुभिः
vaṅkúbhiḥ
Dativeवङ्कवे / वङ्क्वे¹ / वङ्क्वै²
vaṅkáve / vaṅkvè¹ / vaṅkvaì²
वङ्कुभ्याम्
vaṅkúbhyām
वङ्कुभ्यः
vaṅkúbhyaḥ
Ablativeवङ्कोः / वङ्क्वाः²
vaṅkóḥ / vaṅkvā̀ḥ²
वङ्कुभ्याम्
vaṅkúbhyām
वङ्कुभ्यः
vaṅkúbhyaḥ
Genitiveवङ्कोः / वङ्क्वाः²
vaṅkóḥ / vaṅkvā̀ḥ²
वङ्क्वोः
vaṅkvóḥ
वङ्कूनाम्
vaṅkūnā́m
Locativeवङ्कौ / वङ्क्वाम्²
vaṅkaú / vaṅkvā̀m²
वङ्क्वोः
vaṅkvóḥ
वङ्कुषु
vaṅkúṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of वङ्कु (vaṅkú)
SingularDualPlural
Nominativeवङ्कु
vaṅkú
वङ्कुनी
vaṅkúnī
वङ्कू / वङ्कु / वङ्कूनि¹
vaṅkū́ / vaṅkú / vaṅkū́ni¹
Vocativeवङ्कु / वङ्को
vaṅkú / váṅko
वङ्कुनी
váṅkunī
वङ्कू / वङ्कु / वङ्कूनि¹
váṅkū / vaṅkú / váṅkūni¹
Accusativeवङ्कु
vaṅkú
वङ्कुनी
vaṅkúnī
वङ्कू / वङ्कु / वङ्कूनि¹
vaṅkū́ / vaṅkú / vaṅkū́ni¹
Instrumentalवङ्कुना / वङ्क्वा²
vaṅkúnā / vaṅkvā̀²
वङ्कुभ्याम्
vaṅkúbhyām
वङ्कुभिः
vaṅkúbhiḥ
Dativeवङ्कवे / वङ्क्वे³
vaṅkáve / vaṅkvè³
वङ्कुभ्याम्
vaṅkúbhyām
वङ्कुभ्यः
vaṅkúbhyaḥ
Ablativeवङ्कोः / वङ्कुनः¹ / वङ्क्वः³
vaṅkóḥ / vaṅkúnaḥ¹ / vaṅkvàḥ³
वङ्कुभ्याम्
vaṅkúbhyām
वङ्कुभ्यः
vaṅkúbhyaḥ
Genitiveवङ्कोः / वङ्कुनः¹ / वङ्क्वः³
vaṅkóḥ / vaṅkúnaḥ¹ / vaṅkvàḥ³
वङ्कुनोः
vaṅkúnoḥ
वङ्कूनाम्
vaṅkūnā́m
Locativeवङ्कुनि¹
vaṅkúni¹
वङ्कुनोः
vaṅkúnoḥ
वङ्कुषु
vaṅkúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Descendants

  • Ashokan Prakrit:
    • Sauraseni Prakrit:
      • Garhwali: बाँगु (bāṅgu, crooked)
  • Ashokan Prakrit: *𑀯𑀁𑀓𑀼-𑀟 (*vaṃku-ḍa)
    • Sauraseni Prakrit: 𑀯𑀁𑀓𑀼𑀟 (vaṃkuḍa)
      • Hindi: बाँकुरा (bā̃kurā)
    • Maharastri Prakrit: 𑀯𑀁𑀓𑀼𑀟 (vaṃkuḍa), 𑀯𑀁𑀓𑀼𑀡 (vaṃkuṇa)
      • Old Marathi:
        Devanagari: वंकट (vaṃkaṭa), वाकट (vākaṭa), वांकुड (vāṃkuḍa)
        Modi: 𑘪𑘽𑘎𑘘 (vaṁkaṭa), 𑘪𑘰𑘎𑘘 (vākaṭa), 𑘪𑘰𑘽𑘎𑘳𑘚 (vāṁkuḍa)
        • Marathi: वाकडे (vākḍe)

References

  1. Mayrhofer, Manfred (1996) , “vaṅkú-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan] (in German), volume II, Heidelberg: Carl Winter Universitätsverlag, page 489
  2. Kuiper, F. B. J. (1948) Proto-Munda Words In Sanskrit, Amsterdam: N.V. Noord-Hollandsche Uitgevers Maatschappij
  3. Turner, Ralph Lilley (1969–1985) , vaṅkú (11194)”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 4:32:02