请输入您要查询的单词:

 

单词 वग्नु
释义

वग्नु

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /ʋɐɡ.n̪ú/
  • (Classical) IPA(key): /ˈʋɐɡ.n̪u/

Noun

वग्नु (vagnú) m

  1. noise, sound (usually of animals or dice)
  2. call, cry, roar
  3. speaker

Declension

Masculine u-stem declension of वग्नु (vagnú)
SingularDualPlural
Nominativeवग्नुः
vagnúḥ
वग्नू
vagnū́
वग्नवः
vagnávaḥ
Vocativeवग्नो
vágno
वग्नू
vágnū
वग्नवः
vágnavaḥ
Accusativeवग्नुम्
vagnúm
वग्नू
vagnū́
वग्नून्
vagnū́n
Instrumentalवग्नुना / वग्न्वा¹
vagnúnā / vagnvā̀¹
वग्नुभ्याम्
vagnúbhyām
वग्नुभिः
vagnúbhiḥ
Dativeवग्नवे / वग्न्वे²
vagnáve / vagnvè²
वग्नुभ्याम्
vagnúbhyām
वग्नुभ्यः
vagnúbhyaḥ
Ablativeवग्नोः / वग्न्वः²
vagnóḥ / vagnvàḥ²
वग्नुभ्याम्
vagnúbhyām
वग्नुभ्यः
vagnúbhyaḥ
Genitiveवग्नोः / वग्न्वः²
vagnóḥ / vagnvàḥ²
वग्न्वोः
vagnvóḥ
वग्नूनाम्
vagnūnā́m
Locativeवग्नौ
vagnaú
वग्न्वोः
vagnvóḥ
वग्नुषु
vagnúṣu
Notes
  • ¹Vedic
  • ²Less common

Adjective

वग्नु (vagnú)

  1. garrulous, loquacious

Declension

Masculine u-stem declension of वग्नु (vagnú)
SingularDualPlural
Nominativeवग्नुः
vagnúḥ
वग्नू
vagnū́
वग्नवः
vagnávaḥ
Vocativeवग्नो
vágno
वग्नू
vágnū
वग्नवः
vágnavaḥ
Accusativeवग्नुम्
vagnúm
वग्नू
vagnū́
वग्नून्
vagnū́n
Instrumentalवग्नुना / वग्न्वा¹
vagnúnā / vagnvā̀¹
वग्नुभ्याम्
vagnúbhyām
वग्नुभिः
vagnúbhiḥ
Dativeवग्नवे / वग्न्वे²
vagnáve / vagnvè²
वग्नुभ्याम्
vagnúbhyām
वग्नुभ्यः
vagnúbhyaḥ
Ablativeवग्नोः / वग्न्वः²
vagnóḥ / vagnvàḥ²
वग्नुभ्याम्
vagnúbhyām
वग्नुभ्यः
vagnúbhyaḥ
Genitiveवग्नोः / वग्न्वः²
vagnóḥ / vagnvàḥ²
वग्न्वोः
vagnvóḥ
वग्नूनाम्
vagnūnā́m
Locativeवग्नौ
vagnaú
वग्न्वोः
vagnvóḥ
वग्नुषु
vagnúṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of वग्नु (vagnú)
SingularDualPlural
Nominativeवग्नुः
vagnúḥ
वग्नू
vagnū́
वग्नवः
vagnávaḥ
Vocativeवग्नो
vágno
वग्नू
vágnū
वग्नवः
vágnavaḥ
Accusativeवग्नुम्
vagnúm
वग्नू
vagnū́
वग्नूः
vagnū́ḥ
Instrumentalवग्न्वा
vagnvā̀
वग्नुभ्याम्
vagnúbhyām
वग्नुभिः
vagnúbhiḥ
Dativeवग्नवे / वग्न्वे¹ / वग्न्वै²
vagnáve / vagnvè¹ / vagnvaì²
वग्नुभ्याम्
vagnúbhyām
वग्नुभ्यः
vagnúbhyaḥ
Ablativeवग्नोः / वग्न्वाः²
vagnóḥ / vagnvā̀ḥ²
वग्नुभ्याम्
vagnúbhyām
वग्नुभ्यः
vagnúbhyaḥ
Genitiveवग्नोः / वग्न्वाः²
vagnóḥ / vagnvā̀ḥ²
वग्न्वोः
vagnvóḥ
वग्नूनाम्
vagnūnā́m
Locativeवग्नौ / वग्न्वाम्²
vagnaú / vagnvā̀m²
वग्न्वोः
vagnvóḥ
वग्नुषु
vagnúṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of वग्नु (vagnú)
SingularDualPlural
Nominativeवग्नु
vagnú
वग्नुनी
vagnúnī
वग्नू / वग्नु / वग्नूनि¹
vagnū́ / vagnú / vagnū́ni¹
Vocativeवग्नु / वग्नो
vagnú / vágno
वग्नुनी
vágnunī
वग्नू / वग्नु / वग्नूनि¹
vágnū / vagnú / vágnūni¹
Accusativeवग्नु
vagnú
वग्नुनी
vagnúnī
वग्नू / वग्नु / वग्नूनि¹
vagnū́ / vagnú / vagnū́ni¹
Instrumentalवग्नुना / वग्न्वा²
vagnúnā / vagnvā̀²
वग्नुभ्याम्
vagnúbhyām
वग्नुभिः
vagnúbhiḥ
Dativeवग्नवे / वग्न्वे³
vagnáve / vagnvè³
वग्नुभ्याम्
vagnúbhyām
वग्नुभ्यः
vagnúbhyaḥ
Ablativeवग्नोः / वग्नुनः¹ / वग्न्वः³
vagnóḥ / vagnúnaḥ¹ / vagnvàḥ³
वग्नुभ्याम्
vagnúbhyām
वग्नुभ्यः
vagnúbhyaḥ
Genitiveवग्नोः / वग्नुनः¹ / वग्न्वः³
vagnóḥ / vagnúnaḥ¹ / vagnvàḥ³
वग्नुनोः
vagnúnoḥ
वग्नूनाम्
vagnūnā́m
Locativeवग्नुनि¹
vagnúni¹
वग्नुनोः
vagnúnoḥ
वग्नुषु
vagnúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 4:40:33