请输入您要查询的单词:

 

单词 वक्षस्
释义

वक्षस्

Sanskrit

Etymology

From Proto-Indo-Aryan *Hwákṣas, from Proto-Indo-Iranian *Hwákšas, from Proto-Indo-European *h₂wég-s-os ~ *h₂wég-s-es-, from *h₂weg- (to enlarge, increase).

Pronunciation

  • (Vedic) IPA(key): /ʋɐ́k.ʂɐs/
  • (Classical) IPA(key): /ˈʋɐk.ʂɐs̪/

Noun

वक्षस् (vákṣas) n

  1. (anatomy) chest, breast

Declension

Neuter as-stem declension of वक्षस् (vákṣas)
SingularDualPlural
Nominativeवक्षः
vákṣaḥ
वक्षसी
vákṣasī
वक्षांसि
vákṣāṃsi
Vocativeवक्षः
vákṣaḥ
वक्षसी
vákṣasī
वक्षांसि
vákṣāṃsi
Accusativeवक्षः
vákṣaḥ
वक्षसी
vákṣasī
वक्षांसि
vákṣāṃsi
Instrumentalवक्षसा
vákṣasā
वक्षोभ्याम्
vákṣobhyām
वक्षोभिः
vákṣobhiḥ
Dativeवक्षसे
vákṣase
वक्षोभ्याम्
vákṣobhyām
वक्षोभ्यः
vákṣobhyaḥ
Ablativeवक्षसः
vákṣasaḥ
वक्षोभ्याम्
vákṣobhyām
वक्षोभ्यः
vákṣobhyaḥ
Genitiveवक्षसः
vákṣasaḥ
वक्षसोः
vákṣasoḥ
वक्षसाम्
vákṣasām
Locativeवक्षसि
vákṣasi
वक्षसोः
vákṣasoḥ
वक्षःसु
vákṣaḥsu

Descendants

  • Maharastri Prakrit: 𑀯𑀘𑁆𑀙 (vaccha), 𑀯𑀓𑁆𑀔 (vakkha)
  • Magadhi Prakrit:
    • Bengali: বুক (buk)
    • Assamese: বুকু (buku)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 22:34:44