请输入您要查询的单词:

 

单词 लीढ
释义

लीढ

Sanskrit

Etymology

From Proto-Indo-Aryan *liẓḍʰás, from Proto-Indo-Iranian *liždʰás, from Proto-Indo-European *liǵʰ-tó-s, from *leyǵʰ- (to lick). Doublet of रीळ्ह (rīḷha).

Pronunciation

  • (Vedic) IPA(key): /l̪iː.ɖʱɐ/
  • (Classical) IPA(key): /ˈl̪iː.ɖʱɐ/

Participle

लीढ (līḍha)

  1. past participle of लिह् (lih); licked

Adjective

लीढ (līḍha)

  1. licked, tasted
    • c. 400 BCE, Mahābhārata
  2. eaten, consumed, destroyed

Declension

Masculine a-stem declension of लीढ
Nom. sg.लीढः (līḍhaḥ)
Gen. sg.लीढस्य (līḍhasya)
SingularDualPlural
Nominativeलीढः (līḍhaḥ)लीढौ (līḍhau)लीढाः (līḍhāḥ)
Vocativeलीढ (līḍha)लीढौ (līḍhau)लीढाः (līḍhāḥ)
Accusativeलीढम् (līḍham)लीढौ (līḍhau)लीढान् (līḍhān)
Instrumentalलीढेन (līḍhena)लीढाभ्याम् (līḍhābhyām)लीढैः (līḍhaiḥ)
Dativeलीढाय (līḍhāya)लीढाभ्याम् (līḍhābhyām)लीढेभ्यः (līḍhebhyaḥ)
Ablativeलीढात् (līḍhāt)लीढाभ्याम् (līḍhābhyām)लीढेभ्यः (līḍhebhyaḥ)
Genitiveलीढस्य (līḍhasya)लीढयोः (līḍhayoḥ)लीढानाम् (līḍhānām)
Locativeलीढे (līḍhe)लीढयोः (līḍhayoḥ)लीढेषु (līḍheṣu)
Feminine ā-stem declension of लीढ
Nom. sg.लीढा (līḍhā)
Gen. sg.लीढायाः (līḍhāyāḥ)
SingularDualPlural
Nominativeलीढा (līḍhā)लीढे (līḍhe)लीढाः (līḍhāḥ)
Vocativeलीढे (līḍhe)लीढे (līḍhe)लीढाः (līḍhāḥ)
Accusativeलीढाम् (līḍhām)लीढे (līḍhe)लीढाः (līḍhāḥ)
Instrumentalलीढया (līḍhayā)लीढाभ्याम् (līḍhābhyām)लीढाभिः (līḍhābhiḥ)
Dativeलीढायै (līḍhāyai)लीढाभ्याम् (līḍhābhyām)लीढाभ्यः (līḍhābhyaḥ)
Ablativeलीढायाः (līḍhāyāḥ)लीढाभ्याम् (līḍhābhyām)लीढाभ्यः (līḍhābhyaḥ)
Genitiveलीढायाः (līḍhāyāḥ)लीढयोः (līḍhayoḥ)लीढानाम् (līḍhānām)
Locativeलीढायाम् (līḍhāyām)लीढयोः (līḍhayoḥ)लीढासु (līḍhāsu)
Neuter a-stem declension of लीढ
Nom. sg.लीढम् (līḍham)
Gen. sg.लीढस्य (līḍhasya)
SingularDualPlural
Nominativeलीढम् (līḍham)लीढे (līḍhe)लीढानि (līḍhāni)
Vocativeलीढ (līḍha)लीढे (līḍhe)लीढानि (līḍhāni)
Accusativeलीढम् (līḍham)लीढे (līḍhe)लीढानि (līḍhāni)
Instrumentalलीढेन (līḍhena)लीढाभ्याम् (līḍhābhyām)लीढैः (līḍhaiḥ)
Dativeलीढाय (līḍhāya)लीढाभ्याम् (līḍhābhyām)लीढेभ्यः (līḍhebhyaḥ)
Ablativeलीढात् (līḍhāt)लीढाभ्याम् (līḍhābhyām)लीढेभ्यः (līḍhebhyaḥ)
Genitiveलीढस्य (līḍhasya)लीढयोः (līḍhayoḥ)लीढानाम् (līḍhānām)
Locativeलीढे (līḍhe)लीढयोः (līḍhayoḥ)लीढेषु (līḍheṣu)

References

  • Monier Williams (1899), लीढ”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 903.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 22:41:45