请输入您要查询的单词:

 

单词 लिप्त
释义

लिप्त

Hindi

Etymology

Learned borrowing from Sanskrit लिप्त (liptá).

Pronunciation

  • (Delhi Hindi) IPA(key): /lɪpt̪/, [l̪ɪpt̪]

Adjective

लिप्त (lipt) (indeclinable) (rare, formal)

  1. smeared, spread over, plastered
  2. stained, sullied
  3. attached
  4. engrossed in

References

  • Syamasundara Dasa (1965–1975) , लिप्त”, in Hindi Sabdasagara [Comprehensive Hindi Dictionary] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha.
  • McGregor, Ronald Stuart (1993) , लिप्त”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
  • Platts, John T. (1884) , लिप्त”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & co.

Sanskrit

Alternative scripts

Etymology

From the root लिप् (lip) + -त (-ta).

Pronunciation

  • (Vedic) IPA(key): /l̪ip.t̪ɐ́/, [l̪ip̚.t̪ɐ́]
  • (Classical) IPA(key): /ˈl̪ip.t̪ɐ/, [ˈl̪ip̚.t̪ɐ]

Adjective

लिप्त (liptá)

  1. smeared, anointed, soiled, defiled
  2. sticking or adhering to
  3. joined, connected
  4. envenomed
  5. eaten

Declension

Masculine a-stem declension of लिप्त (liptá)
SingularDualPlural
Nominativeलिप्तः
liptáḥ
लिप्तौ
liptaú
लिप्ताः / लिप्तासः¹
liptā́ḥ / liptā́saḥ¹
Vocativeलिप्त
lípta
लिप्तौ
líptau
लिप्ताः / लिप्तासः¹
líptāḥ / líptāsaḥ¹
Accusativeलिप्तम्
liptám
लिप्तौ
liptaú
लिप्तान्
liptā́n
Instrumentalलिप्तेन
lipténa
लिप्ताभ्याम्
liptā́bhyām
लिप्तैः / लिप्तेभिः¹
liptaíḥ / liptébhiḥ¹
Dativeलिप्ताय
liptā́ya
लिप्ताभ्याम्
liptā́bhyām
लिप्तेभ्यः
liptébhyaḥ
Ablativeलिप्तात्
liptā́t
लिप्ताभ्याम्
liptā́bhyām
लिप्तेभ्यः
liptébhyaḥ
Genitiveलिप्तस्य
liptásya
लिप्तयोः
liptáyoḥ
लिप्तानाम्
liptā́nām
Locativeलिप्ते
lipté
लिप्तयोः
liptáyoḥ
लिप्तेषु
liptéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of लिप्ता (liptā́)
SingularDualPlural
Nominativeलिप्ता
liptā́
लिप्ते
lipté
लिप्ताः
liptā́ḥ
Vocativeलिप्ते
lípte
लिप्ते
lípte
लिप्ताः
líptāḥ
Accusativeलिप्ताम्
liptā́m
लिप्ते
lipté
लिप्ताः
liptā́ḥ
Instrumentalलिप्तया / लिप्ता¹
liptáyā / liptā́¹
लिप्ताभ्याम्
liptā́bhyām
लिप्ताभिः
liptā́bhiḥ
Dativeलिप्तायै
liptā́yai
लिप्ताभ्याम्
liptā́bhyām
लिप्ताभ्यः
liptā́bhyaḥ
Ablativeलिप्तायाः
liptā́yāḥ
लिप्ताभ्याम्
liptā́bhyām
लिप्ताभ्यः
liptā́bhyaḥ
Genitiveलिप्तायाः
liptā́yāḥ
लिप्तयोः
liptáyoḥ
लिप्तानाम्
liptā́nām
Locativeलिप्तायाम्
liptā́yām
लिप्तयोः
liptáyoḥ
लिप्तासु
liptā́su
Notes
  • ¹Vedic
Neuter a-stem declension of लिप्त (liptá)
SingularDualPlural
Nominativeलिप्तम्
liptám
लिप्ते
lipté
लिप्तानि / लिप्ता¹
liptā́ni / liptā́¹
Vocativeलिप्त
lípta
लिप्ते
lípte
लिप्तानि / लिप्ता¹
líptāni / líptā¹
Accusativeलिप्तम्
liptám
लिप्ते
lipté
लिप्तानि / लिप्ता¹
liptā́ni / liptā́¹
Instrumentalलिप्तेन
lipténa
लिप्ताभ्याम्
liptā́bhyām
लिप्तैः / लिप्तेभिः¹
liptaíḥ / liptébhiḥ¹
Dativeलिप्ताय
liptā́ya
लिप्ताभ्याम्
liptā́bhyām
लिप्तेभ्यः
liptébhyaḥ
Ablativeलिप्तात्
liptā́t
लिप्ताभ्याम्
liptā́bhyām
लिप्तेभ्यः
liptébhyaḥ
Genitiveलिप्तस्य
liptásya
लिप्तयोः
liptáyoḥ
लिप्तानाम्
liptā́nām
Locativeलिप्ते
lipté
लिप्तयोः
liptáyoḥ
लिप्तेषु
liptéṣu
Notes
  • ¹Vedic

Declension

  • Pali: litta
  • Maharastri Prakrit: 𑀮𑀺𑀢𑁆𑀢 (litta)[1]
  • Hindi: लिप्त (lipt) (learned)

References

  1. Turner, Ralph Lilley (1969–1985) , liptá (11059)”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Further reading

  • लिप्त Apte, Vaman Shivaram. Revised and enlarged edition of Prin. V. S. Apte's The practical Sanskrit-English dictionary. Poona: Prasad Prakashan, 1957-1959. 3v.
  • Monier Williams (1899) , लिप्त”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 902.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 17:01:45