请输入您要查询的单词:

 

单词 लाञ्छित
释义

लाञ्छित

Sanskrit

Alternative scripts

Etymology

From the root लाञ्छ् (lāñch) + -इत (-ita).

Pronunciation

  • (Vedic) IPA(key): /l̪ɑːɲ.t͡ɕʰi.t̪ɐ/
  • (Classical) IPA(key): /ˈl̪ɑːɲ.t͡ɕʰi.t̪ɐ/

Adjective

लाञ्छित (lāñchita)

  1. marked, decorated, characterised by, endowed or furnished with

Declension

Masculine a-stem declension of लाञ्छित (lāñchita)
SingularDualPlural
Nominativeलाञ्छितः
lāñchitaḥ
लाञ्छितौ
lāñchitau
लाञ्छिताः / लाञ्छितासः¹
lāñchitāḥ / lāñchitāsaḥ¹
Vocativeलाञ्छित
lāñchita
लाञ्छितौ
lāñchitau
लाञ्छिताः / लाञ्छितासः¹
lāñchitāḥ / lāñchitāsaḥ¹
Accusativeलाञ्छितम्
lāñchitam
लाञ्छितौ
lāñchitau
लाञ्छितान्
lāñchitān
Instrumentalलाञ्छितेन
lāñchitena
लाञ्छिताभ्याम्
lāñchitābhyām
लाञ्छितैः / लाञ्छितेभिः¹
lāñchitaiḥ / lāñchitebhiḥ¹
Dativeलाञ्छिताय
lāñchitāya
लाञ्छिताभ्याम्
lāñchitābhyām
लाञ्छितेभ्यः
lāñchitebhyaḥ
Ablativeलाञ्छितात्
lāñchitāt
लाञ्छिताभ्याम्
lāñchitābhyām
लाञ्छितेभ्यः
lāñchitebhyaḥ
Genitiveलाञ्छितस्य
lāñchitasya
लाञ्छितयोः
lāñchitayoḥ
लाञ्छितानाम्
lāñchitānām
Locativeलाञ्छिते
lāñchite
लाञ्छितयोः
lāñchitayoḥ
लाञ्छितेषु
lāñchiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of लाञ्छिता (lāñchitā)
SingularDualPlural
Nominativeलाञ्छिता
lāñchitā
लाञ्छिते
lāñchite
लाञ्छिताः
lāñchitāḥ
Vocativeलाञ्छिते
lāñchite
लाञ्छिते
lāñchite
लाञ्छिताः
lāñchitāḥ
Accusativeलाञ्छिताम्
lāñchitām
लाञ्छिते
lāñchite
लाञ्छिताः
lāñchitāḥ
Instrumentalलाञ्छितया / लाञ्छिता¹
lāñchitayā / lāñchitā¹
लाञ्छिताभ्याम्
lāñchitābhyām
लाञ्छिताभिः
lāñchitābhiḥ
Dativeलाञ्छितायै
lāñchitāyai
लाञ्छिताभ्याम्
lāñchitābhyām
लाञ्छिताभ्यः
lāñchitābhyaḥ
Ablativeलाञ्छितायाः
lāñchitāyāḥ
लाञ्छिताभ्याम्
lāñchitābhyām
लाञ्छिताभ्यः
lāñchitābhyaḥ
Genitiveलाञ्छितायाः
lāñchitāyāḥ
लाञ्छितयोः
lāñchitayoḥ
लाञ्छितानाम्
lāñchitānām
Locativeलाञ्छितायाम्
lāñchitāyām
लाञ्छितयोः
lāñchitayoḥ
लाञ्छितासु
lāñchitāsu
Notes
  • ¹Vedic
Neuter a-stem declension of लाञ्छित (lāñchita)
SingularDualPlural
Nominativeलाञ्छितम्
lāñchitam
लाञ्छिते
lāñchite
लाञ्छितानि / लाञ्छिता¹
lāñchitāni / lāñchitā¹
Vocativeलाञ्छित
lāñchita
लाञ्छिते
lāñchite
लाञ्छितानि / लाञ्छिता¹
lāñchitāni / lāñchitā¹
Accusativeलाञ्छितम्
lāñchitam
लाञ्छिते
lāñchite
लाञ्छितानि / लाञ्छिता¹
lāñchitāni / lāñchitā¹
Instrumentalलाञ्छितेन
lāñchitena
लाञ्छिताभ्याम्
lāñchitābhyām
लाञ्छितैः / लाञ्छितेभिः¹
lāñchitaiḥ / lāñchitebhiḥ¹
Dativeलाञ्छिताय
lāñchitāya
लाञ्छिताभ्याम्
lāñchitābhyām
लाञ्छितेभ्यः
lāñchitebhyaḥ
Ablativeलाञ्छितात्
lāñchitāt
लाञ्छिताभ्याम्
lāñchitābhyām
लाञ्छितेभ्यः
lāñchitebhyaḥ
Genitiveलाञ्छितस्य
lāñchitasya
लाञ्छितयोः
lāñchitayoḥ
लाञ्छितानाम्
lāñchitānām
Locativeलाञ्छिते
lāñchite
लाञ्छितयोः
lāñchitayoḥ
लाञ्छितेषु
lāñchiteṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: लांछित (lāñchit)

References

  • Monier Williams (1899) , लाञ्छित”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 900.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 8:00:18