请输入您要查询的单词:

 

单词 रोच
释义

रोच

See also: रिच्, रुचि, रच्, रुच्, and रोच्

Pali

Alternative forms

Verb

रोच

  1. Devanagari script form of roca, which is second-person singular imperative active of रोचति (rocati, to please)

Sanskrit

Etymology

From Proto-Indo-Aryan *rawćás, from Proto-Indo-Iranian *rawčás, from Proto-Indo-European *lewk-ó-s, from *lewk- (to shine, bright).

Pronunciation

  • (Vedic) IPA(key): /ɾɐw.t͡ɕɐ́/
  • (Classical) IPA(key): /ˈɾoː.t͡ɕɐ/

Adjective

रोच (rocá)

  1. shining, radiant

Declension

Masculine a-stem declension of रोच (roca)
SingularDualPlural
Nominativeरोचः
rocaḥ
रोचौ
rocau
रोचाः / रोचासः¹
rocāḥ / rocāsaḥ¹
Vocativeरोच
roca
रोचौ
rocau
रोचाः / रोचासः¹
rocāḥ / rocāsaḥ¹
Accusativeरोचम्
rocam
रोचौ
rocau
रोचान्
rocān
Instrumentalरोचेन
rocena
रोचाभ्याम्
rocābhyām
रोचैः / रोचेभिः¹
rocaiḥ / rocebhiḥ¹
Dativeरोचाय
rocāya
रोचाभ्याम्
rocābhyām
रोचेभ्यः
rocebhyaḥ
Ablativeरोचात्
rocāt
रोचाभ्याम्
rocābhyām
रोचेभ्यः
rocebhyaḥ
Genitiveरोचस्य
rocasya
रोचयोः
rocayoḥ
रोचानाम्
rocānām
Locativeरोचे
roce
रोचयोः
rocayoḥ
रोचेषु
roceṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of रोचा (rocā)
SingularDualPlural
Nominativeरोचा
rocā
रोचे
roce
रोचाः
rocāḥ
Vocativeरोचे
roce
रोचे
roce
रोचाः
rocāḥ
Accusativeरोचाम्
rocām
रोचे
roce
रोचाः
rocāḥ
Instrumentalरोचया / रोचा¹
rocayā / rocā¹
रोचाभ्याम्
rocābhyām
रोचाभिः
rocābhiḥ
Dativeरोचायै
rocāyai
रोचाभ्याम्
rocābhyām
रोचाभ्यः
rocābhyaḥ
Ablativeरोचायाः
rocāyāḥ
रोचाभ्याम्
rocābhyām
रोचाभ्यः
rocābhyaḥ
Genitiveरोचायाः
rocāyāḥ
रोचयोः
rocayoḥ
रोचानाम्
rocānām
Locativeरोचायाम्
rocāyām
रोचयोः
rocayoḥ
रोचासु
rocāsu
Notes
  • ¹Vedic
Neuter a-stem declension of रोच (roca)
SingularDualPlural
Nominativeरोचम्
rocam
रोचे
roce
रोचानि / रोचा¹
rocāni / rocā¹
Vocativeरोच
roca
रोचे
roce
रोचानि / रोचा¹
rocāni / rocā¹
Accusativeरोचम्
rocam
रोचे
roce
रोचानि / रोचा¹
rocāni / rocā¹
Instrumentalरोचेन
rocena
रोचाभ्याम्
rocābhyām
रोचैः / रोचेभिः¹
rocaiḥ / rocebhiḥ¹
Dativeरोचाय
rocāya
रोचाभ्याम्
rocābhyām
रोचेभ्यः
rocebhyaḥ
Ablativeरोचात्
rocāt
रोचाभ्याम्
rocābhyām
रोचेभ्यः
rocebhyaḥ
Genitiveरोचस्य
rocasya
रोचयोः
rocayoḥ
रोचानाम्
rocānām
Locativeरोचे
roce
रोचयोः
rocayoḥ
रोचेषु
roceṣu
Notes
  • ¹Vedic

Noun

रोच (rocá) m

  1. one who lightens or makes bright
  2. name of a king

Declension

Masculine a-stem declension of रोच (rocá)
SingularDualPlural
Nominativeरोचः
rocáḥ
रोचौ
rocaú
रोचाः / रोचासः¹
rocā́ḥ / rocā́saḥ¹
Vocativeरोच
róca
रोचौ
rócau
रोचाः / रोचासः¹
rócāḥ / rócāsaḥ¹
Accusativeरोचम्
rocám
रोचौ
rocaú
रोचान्
rocā́n
Instrumentalरोचेन
rocéna
रोचाभ्याम्
rocā́bhyām
रोचैः / रोचेभिः¹
rocaíḥ / rocébhiḥ¹
Dativeरोचाय
rocā́ya
रोचाभ्याम्
rocā́bhyām
रोचेभ्यः
rocébhyaḥ
Ablativeरोचात्
rocā́t
रोचाभ्याम्
rocā́bhyām
रोचेभ्यः
rocébhyaḥ
Genitiveरोचस्य
rocásya
रोचयोः
rocáyoḥ
रोचानाम्
rocā́nām
Locativeरोचे
rocé
रोचयोः
rocáyoḥ
रोचेषु
rocéṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), रोच”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0888.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/6 21:47:00