请输入您要查询的单词:

 

单词 रैवत्य
释义

रैवत्य

Sanskrit

Etymology

From रेवत् (revat).

Pronunciation

  • (Vedic) IPA(key): /ɽɑːj.ʋɐt̪.jɐ́/
  • (Classical) IPA(key): /ɽɑjˈʋɐt̪.jɐ/

Noun

रैवत्य (rāivatyá) n

  1. riches, wealth

Declension

Neuter a-stem declension of राइवत्य (rāivatyá)
SingularDualPlural
Nominativeराइवत्यम्
rāivatyám
राइवत्ये
rāivatyé
राइवत्यानि / राइवत्या¹
rāivatyā́ni / rāivatyā́¹
Vocativeराइवत्य
rā́ivatya
राइवत्ये
rā́ivatye
राइवत्यानि / राइवत्या¹
rā́ivatyāni / rā́ivatyā¹
Accusativeराइवत्यम्
rāivatyám
राइवत्ये
rāivatyé
राइवत्यानि / राइवत्या¹
rāivatyā́ni / rāivatyā́¹
Instrumentalराइवत्येन
rāivatyéna
राइवत्याभ्याम्
rāivatyā́bhyām
राइवत्यैः / राइवत्येभिः¹
rāivatyaíḥ / rāivatyébhiḥ¹
Dativeराइवत्याय
rāivatyā́ya
राइवत्याभ्याम्
rāivatyā́bhyām
राइवत्येभ्यः
rāivatyébhyaḥ
Ablativeराइवत्यात्
rāivatyā́t
राइवत्याभ्याम्
rāivatyā́bhyām
राइवत्येभ्यः
rāivatyébhyaḥ
Genitiveराइवत्यस्य
rāivatyásya
राइवत्ययोः
rāivatyáyoḥ
राइवत्यानाम्
rāivatyā́nām
Locativeराइवत्ये
rāivatyé
राइवत्ययोः
rāivatyáyoḥ
राइवत्येषु
rāivatyéṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/20 21:26:27