请输入您要查询的单词:

 

单词 रै
释义

रै

Sanskrit

Etymology

From Proto-Indo-Iranian *raHíš, from Proto-Indo-European *reh₁ís (wealth, riches). Cognate with Latin rēs. See also रयि (rayi).

Pronunciation

  • (Vedic) IPA(key): /ɽɑ́ːj/
  • (Classical) IPA(key): /ɽɑj/

Noun

रै (raí) m

  1. property, possession, wealth, riches, goods
    • c. 1700 BCE – 1200 BCE, Ṛgveda

Declension

Masculine ā-stem declension of रा ()
SingularDualPlural
Nominativeरास्
rā́s
रायौ
rā́yau
रायस्
rā́yas
Vocativeरास्
rā́s
रायौ
rā́yau
रायस्
rā́yas
Accusativeरायम् / राम्
rā́yam / rā́m
रायौ
rā́yau
रायस् / रायस् / रास्
rā́yas / rāyás / rā́s
Instrumentalराया
rāyā́
राभ्याम्
rābhyā́m
राभिस्
rābhís
Dativeराये
rāyé
राभ्याम्
rābhyā́m
राभ्यस्
rābhyás
Ablativeरायस्
rāyás
राभ्याम्
rābhyā́m
राभ्यस्
rābhyás
Genitiveरायस् / रायस्
rāyás / rā́yas
रायोस्
rāyós
रायाम्
rāyā́m
Locativeरायि
rāyí
रायोस्
rāyós
रासु
rāsú
Feminine ā-stem declension of रा (rā́)
SingularDualPlural
Nominativeराः
rā́ḥ
रौ
raú
राः
rā́ḥ
Vocativeराः
rā́ḥ
रौ
raú
राः
rā́ḥ
Accusativeराम्
rā́m
रौ
raú
राः / रः¹
rā́ḥ / ráḥ¹
Instrumentalरा
rā́
राभ्याम्
rā́bhyām
राभिः
rā́bhiḥ
Dativeरे
राभ्याम्
rā́bhyām
राभ्यः
rā́bhyaḥ
Ablativeरः
ráḥ
राभ्याम्
rā́bhyām
राभ्यः
rā́bhyaḥ
Genitiveरः
ráḥ
रोः
róḥ
राणाम् / राम्¹
rā́ṇām / rā́m¹
Locativeरि
रोः
róḥ
रासु
rā́su
Notes
  • ¹Perhaps
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 18:48:10