请输入您要查询的单词:

 

单词 रेष
释义

रेष

Sanskrit

Etymology

From Proto-Indo-Aryan *rayṣás, from Proto-Indo-Iranian *rayšás. Cognate with Avestan 𐬭𐬀𐬉𐬱𐬀 (raēša, injury), Persian ریش (riš, wound).

Pronunciation

  • (Vedic) IPA(key): /ɽɐj.ʂɐ́/
  • (Classical) IPA(key): /ˈɽeː.ʂɐ/

Noun

रेष (reṣá) m (Vedic raiṣá)

  1. injury, wound, sore

Declension

Masculine a-stem declension of रेष (reṣá)
SingularDualPlural
Nominativeरेषः
reṣáḥ
रेषौ
reṣaú
रेषाः / रेषासः¹
reṣā́ḥ / reṣā́saḥ¹
Vocativeरेष
réṣa
रेषौ
réṣau
रेषाः / रेषासः¹
réṣāḥ / réṣāsaḥ¹
Accusativeरेषम्
reṣám
रेषौ
reṣaú
रेषान्
reṣā́n
Instrumentalरेषेण
reṣéṇa
रेषाभ्याम्
reṣā́bhyām
रेषैः / रेषेभिः¹
reṣaíḥ / reṣébhiḥ¹
Dativeरेषाय
reṣā́ya
रेषाभ्याम्
reṣā́bhyām
रेषेभ्यः
reṣébhyaḥ
Ablativeरेषात्
reṣā́t
रेषाभ्याम्
reṣā́bhyām
रेषेभ्यः
reṣébhyaḥ
Genitiveरेषस्य
reṣásya
रेषयोः
reṣáyoḥ
रेषाणाम्
reṣā́ṇām
Locativeरेषे
reṣé
रेषयोः
reṣáyoḥ
रेषेषु
reṣéṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 17:52:17