请输入您要查询的单词:

 

单词 रुद्ध
释义

रुद्ध

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *rudᶻdʰás, from the root *rawdʰ- (to obstruct, hinder, block). Cognate with Avestan 𐬀𐬎𐬎𐬀𐬭𐬀𐬊𐬜𐬆𐬧𐬙𐬌 (auuaraoδəṇti), 𐬬𐬍𐬭𐬀𐬊𐬜𐬀𐬌𐬌𐬈𐬌𐬙𐬌 (vīraoδaiieiti).

Pronunciation

  • (Vedic) IPA(key): /ɽud̪.d̪ʱɐ́/, [ɽud̪̚.d̪ʱɐ́]
  • (Classical) IPA(key): /ˈɽud̪.d̪ʱɐ/, [ˈɽud̪̚.d̪ʱɐ]

Adjective

रुद्ध (ruddhá)

  1. obstructed, stopped, suppressed, withheld
    • c. 1700 BCE – 1200 BCE, Ṛgveda
  2. shut, closed, covered
    • c. 400 BCE, Mahābhārata

Declension

Masculine a-stem declension of रुद्ध (ruddhá)
SingularDualPlural
Nominativeरुद्धः
ruddháḥ
रुद्धौ
ruddhaú
रुद्धाः / रुद्धासः¹
ruddhā́ḥ / ruddhā́saḥ¹
Vocativeरुद्ध
rúddha
रुद्धौ
rúddhau
रुद्धाः / रुद्धासः¹
rúddhāḥ / rúddhāsaḥ¹
Accusativeरुद्धम्
ruddhám
रुद्धौ
ruddhaú
रुद्धान्
ruddhā́n
Instrumentalरुद्धेन
ruddhéna
रुद्धाभ्याम्
ruddhā́bhyām
रुद्धैः / रुद्धेभिः¹
ruddhaíḥ / ruddhébhiḥ¹
Dativeरुद्धाय
ruddhā́ya
रुद्धाभ्याम्
ruddhā́bhyām
रुद्धेभ्यः
ruddhébhyaḥ
Ablativeरुद्धात्
ruddhā́t
रुद्धाभ्याम्
ruddhā́bhyām
रुद्धेभ्यः
ruddhébhyaḥ
Genitiveरुद्धस्य
ruddhásya
रुद्धयोः
ruddháyoḥ
रुद्धानाम्
ruddhā́nām
Locativeरुद्धे
ruddhé
रुद्धयोः
ruddháyoḥ
रुद्धेषु
ruddhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of रुद्धा (ruddhā́)
SingularDualPlural
Nominativeरुद्धा
ruddhā́
रुद्धे
ruddhé
रुद्धाः
ruddhā́ḥ
Vocativeरुद्धे
rúddhe
रुद्धे
rúddhe
रुद्धाः
rúddhāḥ
Accusativeरुद्धाम्
ruddhā́m
रुद्धे
ruddhé
रुद्धाः
ruddhā́ḥ
Instrumentalरुद्धया / रुद्धा¹
ruddháyā / ruddhā́¹
रुद्धाभ्याम्
ruddhā́bhyām
रुद्धाभिः
ruddhā́bhiḥ
Dativeरुद्धायै
ruddhā́yai
रुद्धाभ्याम्
ruddhā́bhyām
रुद्धाभ्यः
ruddhā́bhyaḥ
Ablativeरुद्धायाः
ruddhā́yāḥ
रुद्धाभ्याम्
ruddhā́bhyām
रुद्धाभ्यः
ruddhā́bhyaḥ
Genitiveरुद्धायाः
ruddhā́yāḥ
रुद्धयोः
ruddháyoḥ
रुद्धानाम्
ruddhā́nām
Locativeरुद्धायाम्
ruddhā́yām
रुद्धयोः
ruddháyoḥ
रुद्धासु
ruddhā́su
Notes
  • ¹Vedic
Neuter a-stem declension of रुद्ध (ruddhá)
SingularDualPlural
Nominativeरुद्धम्
ruddhám
रुद्धे
ruddhé
रुद्धानि / रुद्धा¹
ruddhā́ni / ruddhā́¹
Vocativeरुद्ध
rúddha
रुद्धे
rúddhe
रुद्धानि / रुद्धा¹
rúddhāni / rúddhā¹
Accusativeरुद्धम्
ruddhám
रुद्धे
ruddhé
रुद्धानि / रुद्धा¹
ruddhā́ni / ruddhā́¹
Instrumentalरुद्धेन
ruddhéna
रुद्धाभ्याम्
ruddhā́bhyām
रुद्धैः / रुद्धेभिः¹
ruddhaíḥ / ruddhébhiḥ¹
Dativeरुद्धाय
ruddhā́ya
रुद्धाभ्याम्
ruddhā́bhyām
रुद्धेभ्यः
ruddhébhyaḥ
Ablativeरुद्धात्
ruddhā́t
रुद्धाभ्याम्
ruddhā́bhyām
रुद्धेभ्यः
ruddhébhyaḥ
Genitiveरुद्धस्य
ruddhásya
रुद्धयोः
ruddháyoḥ
रुद्धानाम्
ruddhā́nām
Locativeरुद्धे
ruddhé
रुद्धयोः
ruddháyoḥ
रुद्धेषु
ruddhéṣu
Notes
  • ¹Vedic
  • रुणद्धि (ruṇaddhi)
  • रोध (rodha)
  • विरोध (virodha)

References

  • Monier Williams (1899), रुद्ध”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0884.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/2 15:15:52