请输入您要查询的单词:

 

单词 रिप्त
释义

रिप्त

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *lip-tó-s, from *leyp- (to stick; greasy, sticky substance). Compare the variant लिप्त (liptá).

Pronunciation

  • (Vedic) IPA(key): /ɾip.t̪ɐ́/, [ɾip̚.t̪ɐ́]
  • (Classical) IPA(key): /ˈɾip.t̪ɐ/, [ˈɾip̚.t̪ɐ]

Adjective

रिप्त (riptá)

  1. smeared to, sticking to, adhering to
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.162.9:
      यदश्वस्य क्रविषो मक्षिकाश यद्वा स्वरौ स्वधितौ रिप्तम्अस्ति ।
      यद्धस्तयोः शमितुर्यन्नखेषु सर्वा ता ते अपि देवेष्वस्तु ॥
      yadaśvasya kraviṣo makṣikāśa yadvā svarau svadhitau riptamasti .
      yaddhastayoḥ śamituryannakheṣu sarvā tā te api deveṣvastu .
      The part of the horse'e flesh that the fly has eaten, or that which is left sticking to the post or hatchet,
      Or that which adheres to the slayer's hands and nails,—among the Gods, too, may all this be with thee.

Declension

Masculine a-stem declension of रिप्त (riptá)
SingularDualPlural
Nominativeरिप्तः
riptáḥ
रिप्तौ
riptaú
रिप्ताः / रिप्तासः¹
riptā́ḥ / riptā́saḥ¹
Vocativeरिप्त
rípta
रिप्तौ
ríptau
रिप्ताः / रिप्तासः¹
ríptāḥ / ríptāsaḥ¹
Accusativeरिप्तम्
riptám
रिप्तौ
riptaú
रिप्तान्
riptā́n
Instrumentalरिप्तेन
ripténa
रिप्ताभ्याम्
riptā́bhyām
रिप्तैः / रिप्तेभिः¹
riptaíḥ / riptébhiḥ¹
Dativeरिप्ताय
riptā́ya
रिप्ताभ्याम्
riptā́bhyām
रिप्तेभ्यः
riptébhyaḥ
Ablativeरिप्तात्
riptā́t
रिप्ताभ्याम्
riptā́bhyām
रिप्तेभ्यः
riptébhyaḥ
Genitiveरिप्तस्य
riptásya
रिप्तयोः
riptáyoḥ
रिप्तानाम्
riptā́nām
Locativeरिप्ते
ripté
रिप्तयोः
riptáyoḥ
रिप्तेषु
riptéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of रिप्ता (riptā́)
SingularDualPlural
Nominativeरिप्ता
riptā́
रिप्ते
ripté
रिप्ताः
riptā́ḥ
Vocativeरिप्ते
rípte
रिप्ते
rípte
रिप्ताः
ríptāḥ
Accusativeरिप्ताम्
riptā́m
रिप्ते
ripté
रिप्ताः
riptā́ḥ
Instrumentalरिप्तया / रिप्ता¹
riptáyā / riptā́¹
रिप्ताभ्याम्
riptā́bhyām
रिप्ताभिः
riptā́bhiḥ
Dativeरिप्तायै
riptā́yai
रिप्ताभ्याम्
riptā́bhyām
रिप्ताभ्यः
riptā́bhyaḥ
Ablativeरिप्तायाः
riptā́yāḥ
रिप्ताभ्याम्
riptā́bhyām
रिप्ताभ्यः
riptā́bhyaḥ
Genitiveरिप्तायाः
riptā́yāḥ
रिप्तयोः
riptáyoḥ
रिप्तानाम्
riptā́nām
Locativeरिप्तायाम्
riptā́yām
रिप्तयोः
riptáyoḥ
रिप्तासु
riptā́su
Notes
  • ¹Vedic
Neuter a-stem declension of रिप्त (riptá)
SingularDualPlural
Nominativeरिप्तम्
riptám
रिप्ते
ripté
रिप्तानि / रिप्ता¹
riptā́ni / riptā́¹
Vocativeरिप्त
rípta
रिप्ते
rípte
रिप्तानि / रिप्ता¹
ríptāni / ríptā¹
Accusativeरिप्तम्
riptám
रिप्ते
ripté
रिप्तानि / रिप्ता¹
riptā́ni / riptā́¹
Instrumentalरिप्तेन
ripténa
रिप्ताभ्याम्
riptā́bhyām
रिप्तैः / रिप्तेभिः¹
riptaíḥ / riptébhiḥ¹
Dativeरिप्ताय
riptā́ya
रिप्ताभ्याम्
riptā́bhyām
रिप्तेभ्यः
riptébhyaḥ
Ablativeरिप्तात्
riptā́t
रिप्ताभ्याम्
riptā́bhyām
रिप्तेभ्यः
riptébhyaḥ
Genitiveरिप्तस्य
riptásya
रिप्तयोः
riptáyoḥ
रिप्तानाम्
riptā́nām
Locativeरिप्ते
ripté
रिप्तयोः
riptáyoḥ
रिप्तेषु
riptéṣu
Notes
  • ¹Vedic

Further reading

  • Monier Williams (1899) , रिप्त”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 880.
  • Apte, Vaman Shivram (1890) , रिप्त”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 19:30:27