请输入您要查询的单词:

 

单词 रिक्त
释义

रिक्त

See also: रक्ति and रक्त

Hindi

Etymology

From Sanskrit रिक्त (rikta). Doublet of रीता (rītā).

Pronunciation

  • IPA(key): /ɾɪkt̪/

Adjective

रिक्त (rikt) (Urdu spelling رکت)

  1. empty, void
    Synonyms: ख़ाली (xālī), शून्य (śūnya)

Derived terms

  • अतिरिक्त (atirikt, surplus, excess)
  • रिक्तता (riktatā, emptiness)

Sanskrit

Etymology

From Proto-Indo-Iranian *riktás (empty), from Proto-Indo-European *likʷ-tó-s, from *leykʷ- (to leave). Cognate with Avestan 𐬌𐬭𐬌𐬑𐬙𐬀 (irixta), Latin lictus. The Sanskrit root is रिच् (ric).

Pronunciation

  • (Vedic) IPA(key): /ɽik.t̪ɐ́/, [ɽik̚.t̪ɐ́]
  • (Classical) IPA(key): /ˈɽik.t̪ɐ/, [ˈɽik̚.t̪ɐ]

Adjective

रिक्त (riktá)

  1. empty, vacant, hollow, void
  2. idle, worthless, indigent
  3. devoid or destitute of

Declension

Masculine a-stem declension of रिक्त
Nom. sg.रिक्तः (riktaḥ)
Gen. sg.रिक्तस्य (riktasya)
SingularDualPlural
Nominativeरिक्तः (riktaḥ)रिक्तौ (riktau)रिक्ताः (riktāḥ)
Vocativeरिक्त (rikta)रिक्तौ (riktau)रिक्ताः (riktāḥ)
Accusativeरिक्तम् (riktam)रिक्तौ (riktau)रिक्तान् (riktān)
Instrumentalरिक्तेन (riktena)रिक्ताभ्याम् (riktābhyām)रिक्तैः (riktaiḥ)
Dativeरिक्ताय (riktāya)रिक्ताभ्याम् (riktābhyām)रिक्तेभ्यः (riktebhyaḥ)
Ablativeरिक्तात् (riktāt)रिक्ताभ्याम् (riktābhyām)रिक्तेभ्यः (riktebhyaḥ)
Genitiveरिक्तस्य (riktasya)रिक्तयोः (riktayoḥ)रिक्तानाम् (riktānām)
Locativeरिक्ते (rikte)रिक्तयोः (riktayoḥ)रिक्तेषु (rikteṣu)
Feminine ā-stem declension of रिक्त
Nom. sg.रिक्ता (riktā)
Gen. sg.रिक्तायाः (riktāyāḥ)
SingularDualPlural
Nominativeरिक्ता (riktā)रिक्ते (rikte)रिक्ताः (riktāḥ)
Vocativeरिक्ते (rikte)रिक्ते (rikte)रिक्ताः (riktāḥ)
Accusativeरिक्ताम् (riktām)रिक्ते (rikte)रिक्ताः (riktāḥ)
Instrumentalरिक्तया (riktayā)रिक्ताभ्याम् (riktābhyām)रिक्ताभिः (riktābhiḥ)
Dativeरिक्तायै (riktāyai)रिक्ताभ्याम् (riktābhyām)रिक्ताभ्यः (riktābhyaḥ)
Ablativeरिक्तायाः (riktāyāḥ)रिक्ताभ्याम् (riktābhyām)रिक्ताभ्यः (riktābhyaḥ)
Genitiveरिक्तायाः (riktāyāḥ)रिक्तयोः (riktayoḥ)रिक्तानाम् (riktānām)
Locativeरिक्तायाम् (riktāyām)रिक्तयोः (riktayoḥ)रिक्तासु (riktāsu)
Neuter a-stem declension of रिक्त
Nom. sg.रिक्तम् (riktam)
Gen. sg.रिक्तस्य (riktasya)
SingularDualPlural
Nominativeरिक्तम् (riktam)रिक्ते (rikte)रिक्तानि (riktāni)
Vocativeरिक्त (rikta)रिक्ते (rikte)रिक्तानि (riktāni)
Accusativeरिक्तम् (riktam)रिक्ते (rikte)रिक्तानि (riktāni)
Instrumentalरिक्तेन (riktena)रिक्ताभ्याम् (riktābhyām)रिक्तैः (riktaiḥ)
Dativeरिक्ताय (riktāya)रिक्ताभ्याम् (riktābhyām)रिक्तेभ्यः (riktebhyaḥ)
Ablativeरिक्तात् (riktāt)रिक्ताभ्याम् (riktābhyām)रिक्तेभ्यः (riktebhyaḥ)
Genitiveरिक्तस्य (riktasya)रिक्तयोः (riktayoḥ)रिक्तानाम् (riktānām)
Locativeरिक्ते (rikte)रिक्तयोः (riktayoḥ)रिक्तेषु (rikteṣu)

Descendants

  • Pali: ritta
  • Sauraseni Prakrit: 𑀭𑀺𑀢𑁆𑀢 (ritta)
    • Hindi: रीता (rītā)
    • Nepali: रित्तो (ritto)
  • Maharastri Prakrit: 𑀭𑀺𑀢𑁆𑀢 (ritta)
    • Konkani: रित्तें (rittễ)
    • Old Marathi: 𑘨𑘱𑘝 (rita)
      • Marathi: रिते (rite)
  • Hindi: रिक्त (rikt)
  • Marathi: रिक्त (rikt)
  • Kannada: ರಿಕ್ತ (rikta)

Noun

रिक्त (rikta) n

  1. an empty place

References

  • Monier Williams (1899), रिक्त”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 880.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 22:04:52