请输入您要查询的单词:

 

单词 राद्ध
释义

राद्ध

Sanskrit

Etymology

Participial form of राध् (rādh).

Pronunciation

  • (Vedic) IPA(key): /ɽɑːd̪.d̪ʱɐ́/, [ɽɑːd̪̚.d̪ʱɐ́]
  • (Classical) IPA(key): /ˈɽɑːd̪.d̪ʱɐ/, [ˈɽɑːd̪̚.d̪ʱɐ]

Adjective

राद्ध (rāddhá)

  1. accomplished , brought about , perfected , achieved , prepared , ready (n. impers. " it has been achieved by " , with instr.) Lit. KātyŚr. Lit. BhP.
  2. successful , fortunate , happy Lit. Br. Lit. Kauś.
  3. fallen to the share or lot of any one Lit. BhP.
  4. propitiated , conciliated Lit. MW.
  5. perfect in mysterious or magical power , adept , initiated Lit. ib.

Declension

Masculine a-stem declension of राद्ध (rāddhá)
SingularDualPlural
Nominativeराद्धः
rāddháḥ
राद्धौ
rāddhaú
राद्धाः / राद्धासः¹
rāddhā́ḥ / rāddhā́saḥ¹
Vocativeराद्ध
rā́ddha
राद्धौ
rā́ddhau
राद्धाः / राद्धासः¹
rā́ddhāḥ / rā́ddhāsaḥ¹
Accusativeराद्धम्
rāddhám
राद्धौ
rāddhaú
राद्धान्
rāddhā́n
Instrumentalराद्धेन
rāddhéna
राद्धाभ्याम्
rāddhā́bhyām
राद्धैः / राद्धेभिः¹
rāddhaíḥ / rāddhébhiḥ¹
Dativeराद्धाय
rāddhā́ya
राद्धाभ्याम्
rāddhā́bhyām
राद्धेभ्यः
rāddhébhyaḥ
Ablativeराद्धात्
rāddhā́t
राद्धाभ्याम्
rāddhā́bhyām
राद्धेभ्यः
rāddhébhyaḥ
Genitiveराद्धस्य
rāddhásya
राद्धयोः
rāddháyoḥ
राद्धानाम्
rāddhā́nām
Locativeराद्धे
rāddhé
राद्धयोः
rāddháyoḥ
राद्धेषु
rāddhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of राद्धा (rāddhā́)
SingularDualPlural
Nominativeराद्धा
rāddhā́
राद्धे
rāddhé
राद्धाः
rāddhā́ḥ
Vocativeराद्धे
rā́ddhe
राद्धे
rā́ddhe
राद्धाः
rā́ddhāḥ
Accusativeराद्धाम्
rāddhā́m
राद्धे
rāddhé
राद्धाः
rāddhā́ḥ
Instrumentalराद्धया / राद्धा¹
rāddháyā / rāddhā́¹
राद्धाभ्याम्
rāddhā́bhyām
राद्धाभिः
rāddhā́bhiḥ
Dativeराद्धायै
rāddhā́yai
राद्धाभ्याम्
rāddhā́bhyām
राद्धाभ्यः
rāddhā́bhyaḥ
Ablativeराद्धायाः
rāddhā́yāḥ
राद्धाभ्याम्
rāddhā́bhyām
राद्धाभ्यः
rāddhā́bhyaḥ
Genitiveराद्धायाः
rāddhā́yāḥ
राद्धयोः
rāddháyoḥ
राद्धानाम्
rāddhā́nām
Locativeराद्धायाम्
rāddhā́yām
राद्धयोः
rāddháyoḥ
राद्धासु
rāddhā́su
Notes
  • ¹Vedic
Neuter a-stem declension of राद्ध (rāddhá)
SingularDualPlural
Nominativeराद्धम्
rāddhám
राद्धे
rāddhé
राद्धानि / राद्धा¹
rāddhā́ni / rāddhā́¹
Vocativeराद्ध
rā́ddha
राद्धे
rā́ddhe
राद्धानि / राद्धा¹
rā́ddhāni / rā́ddhā¹
Accusativeराद्धम्
rāddhám
राद्धे
rāddhé
राद्धानि / राद्धा¹
rāddhā́ni / rāddhā́¹
Instrumentalराद्धेन
rāddhéna
राद्धाभ्याम्
rāddhā́bhyām
राद्धैः / राद्धेभिः¹
rāddhaíḥ / rāddhébhiḥ¹
Dativeराद्धाय
rāddhā́ya
राद्धाभ्याम्
rāddhā́bhyām
राद्धेभ्यः
rāddhébhyaḥ
Ablativeराद्धात्
rāddhā́t
राद्धाभ्याम्
rāddhā́bhyām
राद्धेभ्यः
rāddhébhyaḥ
Genitiveराद्धस्य
rāddhásya
राद्धयोः
rāddháyoḥ
राद्धानाम्
rāddhā́nām
Locativeराद्धे
rāddhé
राद्धयोः
rāddháyoḥ
राद्धेषु
rāddhéṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 18:03:04