请输入您要查询的单词:

 

单词 राति
释义

राति

See also: राता, रात, रातो, रेत, रुत, रीत, रति, and रुतु

Bhojpuri

Etymology

From Sanskrit रात्रि (rātri)

Noun

राति (rāti) ? (Kaithi 𑂩𑂰𑂞𑂱)

  1. night

Nepali

Adverb

राति (rāti)

  1. at night

Noun

राति (rāti)

  1. night

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /ɽɑː.t̪í/
  • (Classical) IPA(key): /ˈɽɑː.t̪i/

Noun

राति (rātí) f

  1. a favor, grace, gift, oblation
  2. "the Giver"

Declension

Feminine i-stem declension of राति (rātí)
SingularDualPlural
Nominativeरातिः
rātíḥ
राती
rātī́
रातयः
rātáyaḥ
Vocativeराते
rā́te
राती
rā́tī
रातयः
rā́tayaḥ
Accusativeरातिम्
rātím
राती
rātī́
रातीः
rātī́ḥ
Instrumentalरात्या
rātyā̀
रातिभ्याम्
rātíbhyām
रातिभिः
rātíbhiḥ
Dativeरातये / रात्ये¹ / रात्यै²
rātáye / rātyè¹ / rātyaì²
रातिभ्याम्
rātíbhyām
रातिभ्यः
rātíbhyaḥ
Ablativeरातेः / रात्याः²
rātéḥ / rātyā̀ḥ²
रातिभ्याम्
rātíbhyām
रातिभ्यः
rātíbhyaḥ
Genitiveरातेः / रात्याः²
rātéḥ / rātyā̀ḥ²
रात्योः
rātyóḥ
रातीनाम्
rātīnā́m
Locativeरातौ / रात्याम्²
rātaú / rātyā̀m²
रात्योः
rātyóḥ
रातिषु
rātíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Adjective

राति (rātí)

  1. ready or willing to give, generous, favorable, gracious

Declension

Masculine i-stem declension of राति (rātí)
SingularDualPlural
Nominativeरातिः
rātíḥ
राती
rātī́
रातयः
rātáyaḥ
Vocativeराते
rā́te
राती
rā́tī
रातयः
rā́tayaḥ
Accusativeरातिम्
rātím
राती
rātī́
रातीन्
rātī́n
Instrumentalरातिना / रात्या¹
rātínā / rātyā̀¹
रातिभ्याम्
rātíbhyām
रातिभिः
rātíbhiḥ
Dativeरातये / रात्ये²
rātáye / rātyè²
रातिभ्याम्
rātíbhyām
रातिभ्यः
rātíbhyaḥ
Ablativeरातेः / रात्यः²
rātéḥ / rātyàḥ²
रातिभ्याम्
rātíbhyām
रातिभ्यः
rātíbhyaḥ
Genitiveरातेः / रात्यः²
rātéḥ / rātyàḥ²
रात्योः
rātyóḥ
रातीनाम्
rātīnā́m
Locativeरातौ
rātaú
रात्योः
rātyóḥ
रातिषु
rātíṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine i-stem declension of राति (rātí)
SingularDualPlural
Nominativeरातिः
rātíḥ
राती
rātī́
रातयः
rātáyaḥ
Vocativeराते
rā́te
राती
rā́tī
रातयः
rā́tayaḥ
Accusativeरातिम्
rātím
राती
rātī́
रातीः
rātī́ḥ
Instrumentalरात्या
rātyā̀
रातिभ्याम्
rātíbhyām
रातिभिः
rātíbhiḥ
Dativeरातये / रात्ये¹ / रात्यै²
rātáye / rātyè¹ / rātyaì²
रातिभ्याम्
rātíbhyām
रातिभ्यः
rātíbhyaḥ
Ablativeरातेः / रात्याः²
rātéḥ / rātyā̀ḥ²
रातिभ्याम्
rātíbhyām
रातिभ्यः
rātíbhyaḥ
Genitiveरातेः / रात्याः²
rātéḥ / rātyā̀ḥ²
रात्योः
rātyóḥ
रातीनाम्
rātīnā́m
Locativeरातौ / रात्याम्²
rātaú / rātyā̀m²
रात्योः
rātyóḥ
रातिषु
rātíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter i-stem declension of राति (rātí)
SingularDualPlural
Nominativeराति
rātí
रातिनी
rātínī
राती / राति / रातीनि¹
rātī́ / rātí / rātī́ni¹
Vocativeराति / राते
rātí / rā́te
रातिनी
rā́tinī
राती / राति / रातीनि¹
rā́tī / rātí / rā́tīni¹
Accusativeराति
rātí
रातिनी
rātínī
राती / राति / रातीनि¹
rātī́ / rātí / rātī́ni¹
Instrumentalरातिना / रात्या²
rātínā / rātyā̀²
रातिभ्याम्
rātíbhyām
रातिभिः
rātíbhiḥ
Dativeरातये / रात्ये³
rātáye / rātyè³
रातिभ्याम्
rātíbhyām
रातिभ्यः
rātíbhyaḥ
Ablativeरातेः / रातिनः¹ / रात्यः³
rātéḥ / rātínaḥ¹ / rātyàḥ³
रातिभ्याम्
rātíbhyām
रातिभ्यः
rātíbhyaḥ
Genitiveरातेः / रातिनः¹ / रात्यः³
rātéḥ / rātínaḥ¹ / rātyàḥ³
रातिनोः
rātínoḥ
रातीनाम्
rātīnā́m
Locativeरातिनि¹
rātíni¹
रातिनोः
rātínoḥ
रातिषु
rātíṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/9/10 6:45:11