请输入您要查询的单词:

 

单词 राज्य
释义

राज्य

Hindi

Etymology

From Sanskrit राज्य (rājya).

Noun

राज्य (rājya) m (Urdu spelling راجیہ)

  1. state, kingdom
    यह क्षेत्र उस राज्य के अंतर्गत है।
    yah kṣetra us rājya ke antargat hai.
    This region is included in that state.
    आंतरिक अशान्ति की वजह से, राज्य उलट गया।
    āntrik aśānti kī vajah se, rājya ulaṭ gayā.
    Due to internal turmoil, the kingdom was overthrown.
  2. reign
    बीस वर्ष के राज्य के पश्चात्, राजा ग़ायब हो गया।
    bīs varṣ ke rājya ke paścāt, rājā ġāyab ho gayā.
    After a reign of twenty years, the king vanished.

Synonyms

  • (colloquial) राज (rāj)

Derived terms

  • संयुक्त राज्य अमरीका (sãyukt rājya amrīkā)

References

  • Bahri, Hardev (1989), राज्य”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons

Marathi

Etymology

From Sanskrit राज्य (rājyá, rā́jya).

Noun

राज्य (rājya) n

  1. state, province

See also

  • शासन (śāsan)
  • साम्राज्य (sāmrājya)

Sanskrit

Etymology

From the root राज् (rāj, to reign, be king or chief, rule over).

Pronunciation

  • (Vedic) IPA(key): /ɽɑːd͡ʑ.jɐ́/
  • (Classical) IPA(key): /ˈɽɑːd͡ʑ.jɐ/
  • (Vedic) IPA(key): /ɽɑ́ːd͡ʑ.jɐ/
  • (Classical) IPA(key): /ˈɽɑːd͡ʑ.jɐ/

Adjective

राज्य (rājyá)

  1. kingly, princely, royal

Declension

Masculine a-stem declension of राज्य (rājyá)
SingularDualPlural
Nominativeराज्यः
rājyáḥ
राज्यौ
rājyaú
राज्याः / राज्यासः¹
rājyā́ḥ / rājyā́saḥ¹
Vocativeराज्य
rā́jya
राज्यौ
rā́jyau
राज्याः / राज्यासः¹
rā́jyāḥ / rā́jyāsaḥ¹
Accusativeराज्यम्
rājyám
राज्यौ
rājyaú
राज्यान्
rājyā́n
Instrumentalराज्येन
rājyéna
राज्याभ्याम्
rājyā́bhyām
राज्यैः / राज्येभिः¹
rājyaíḥ / rājyébhiḥ¹
Dativeराज्याय
rājyā́ya
राज्याभ्याम्
rājyā́bhyām
राज्येभ्यः
rājyébhyaḥ
Ablativeराज्यात्
rājyā́t
राज्याभ्याम्
rājyā́bhyām
राज्येभ्यः
rājyébhyaḥ
Genitiveराज्यस्य
rājyásya
राज्ययोः
rājyáyoḥ
राज्यानाम्
rājyā́nām
Locativeराज्ये
rājyé
राज्ययोः
rājyáyoḥ
राज्येषु
rājyéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of राज्या (rājyā́)
SingularDualPlural
Nominativeराज्या
rājyā́
राज्ये
rājyé
राज्याः
rājyā́ḥ
Vocativeराज्ये
rā́jye
राज्ये
rā́jye
राज्याः
rā́jyāḥ
Accusativeराज्याम्
rājyā́m
राज्ये
rājyé
राज्याः
rājyā́ḥ
Instrumentalराज्यया / राज्या¹
rājyáyā / rājyā́¹
राज्याभ्याम्
rājyā́bhyām
राज्याभिः
rājyā́bhiḥ
Dativeराज्यायै
rājyā́yai
राज्याभ्याम्
rājyā́bhyām
राज्याभ्यः
rājyā́bhyaḥ
Ablativeराज्यायाः
rājyā́yāḥ
राज्याभ्याम्
rājyā́bhyām
राज्याभ्यः
rājyā́bhyaḥ
Genitiveराज्यायाः
rājyā́yāḥ
राज्ययोः
rājyáyoḥ
राज्यानाम्
rājyā́nām
Locativeराज्यायाम्
rājyā́yām
राज्ययोः
rājyáyoḥ
राज्यासु
rājyā́su
Notes
  • ¹Vedic
Neuter a-stem declension of राज्य (rājyá)
SingularDualPlural
Nominativeराज्यम्
rājyám
राज्ये
rājyé
राज्यानि / राज्या¹
rājyā́ni / rājyā́¹
Vocativeराज्य
rā́jya
राज्ये
rā́jye
राज्यानि / राज्या¹
rā́jyāni / rā́jyā¹
Accusativeराज्यम्
rājyám
राज्ये
rājyé
राज्यानि / राज्या¹
rājyā́ni / rājyā́¹
Instrumentalराज्येन
rājyéna
राज्याभ्याम्
rājyā́bhyām
राज्यैः / राज्येभिः¹
rājyaíḥ / rājyébhiḥ¹
Dativeराज्याय
rājyā́ya
राज्याभ्याम्
rājyā́bhyām
राज्येभ्यः
rājyébhyaḥ
Ablativeराज्यात्
rājyā́t
राज्याभ्याम्
rājyā́bhyām
राज्येभ्यः
rājyébhyaḥ
Genitiveराज्यस्य
rājyásya
राज्ययोः
rājyáyoḥ
राज्यानाम्
rājyā́nām
Locativeराज्ये
rājyé
राज्ययोः
rājyáyoḥ
राज्येषु
rājyéṣu
Notes
  • ¹Vedic

Noun

राज्य (rājyá, rā́jya) n

  1. royalty, kingship, sovereignty, empire
    "over" + locative or compound
    "of" + genitive or compound
    accusative with √kṛ or causative of √kṛ or with upa-√ās or vi-√dhā — to exercise government, rule, govern

Declension

Neuter a-stem declension of राज्य (rājyá)
SingularDualPlural
Nominativeराज्यम्
rājyám
राज्ये
rājyé
राज्यानि / राज्या¹
rājyā́ni / rājyā́¹
Vocativeराज्य
rā́jya
राज्ये
rā́jye
राज्यानि / राज्या¹
rā́jyāni / rā́jyā¹
Accusativeराज्यम्
rājyám
राज्ये
rājyé
राज्यानि / राज्या¹
rājyā́ni / rājyā́¹
Instrumentalराज्येन
rājyéna
राज्याभ्याम्
rājyā́bhyām
राज्यैः / राज्येभिः¹
rājyaíḥ / rājyébhiḥ¹
Dativeराज्याय
rājyā́ya
राज्याभ्याम्
rājyā́bhyām
राज्येभ्यः
rājyébhyaḥ
Ablativeराज्यात्
rājyā́t
राज्याभ्याम्
rājyā́bhyām
राज्येभ्यः
rājyébhyaḥ
Genitiveराज्यस्य
rājyásya
राज्ययोः
rājyáyoḥ
राज्यानाम्
rājyā́nām
Locativeराज्ये
rājyé
राज्ययोः
rājyáyoḥ
राज्येषु
rājyéṣu
Notes
  • ¹Vedic
Neuter a-stem declension of राज्य (rā́jya)
SingularDualPlural
Nominativeराज्यम्
rā́jyam
राज्ये
rā́jye
राज्यानि / राज्या¹
rā́jyāni / rā́jyā¹
Vocativeराज्य
rā́jya
राज्ये
rā́jye
राज्यानि / राज्या¹
rā́jyāni / rā́jyā¹
Accusativeराज्यम्
rā́jyam
राज्ये
rā́jye
राज्यानि / राज्या¹
rā́jyāni / rā́jyā¹
Instrumentalराज्येन
rā́jyena
राज्याभ्याम्
rā́jyābhyām
राज्यैः / राज्येभिः¹
rā́jyaiḥ / rā́jyebhiḥ¹
Dativeराज्याय
rā́jyāya
राज्याभ्याम्
rā́jyābhyām
राज्येभ्यः
rā́jyebhyaḥ
Ablativeराज्यात्
rā́jyāt
राज्याभ्याम्
rā́jyābhyām
राज्येभ्यः
rā́jyebhyaḥ
Genitiveराज्यस्य
rā́jyasya
राज्ययोः
rā́jyayoḥ
राज्यानाम्
rā́jyānām
Locativeराज्ये
rā́jye
राज्ययोः
rā́jyayoḥ
राज्येषु
rā́jyeṣu
Notes
  • ¹Vedic

Noun

राज्य (rājyá) n

  1. kingdom, country, realm (= राष्ट्र (rāṣṭra))

Declension

Neuter a-stem declension of राज्य (rājyá)
SingularDualPlural
Nominativeराज्यम्
rājyám
राज्ये
rājyé
राज्यानि / राज्या¹
rājyā́ni / rājyā́¹
Vocativeराज्य
rā́jya
राज्ये
rā́jye
राज्यानि / राज्या¹
rā́jyāni / rā́jyā¹
Accusativeराज्यम्
rājyám
राज्ये
rājyé
राज्यानि / राज्या¹
rājyā́ni / rājyā́¹
Instrumentalराज्येन
rājyéna
राज्याभ्याम्
rājyā́bhyām
राज्यैः / राज्येभिः¹
rājyaíḥ / rājyébhiḥ¹
Dativeराज्याय
rājyā́ya
राज्याभ्याम्
rājyā́bhyām
राज्येभ्यः
rājyébhyaḥ
Ablativeराज्यात्
rājyā́t
राज्याभ्याम्
rājyā́bhyām
राज्येभ्यः
rājyébhyaḥ
Genitiveराज्यस्य
rājyásya
राज्ययोः
rājyáyoḥ
राज्यानाम्
rājyā́nām
Locativeराज्ये
rājyé
राज्ययोः
rājyáyoḥ
राज्येषु
rājyéṣu
Notes
  • ¹Vedic

Descendants

  • English: raj
  • Telugu: రాజ్యము (rājyamu)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 16:29:49