请输入您要查询的单词:

 

单词 राजावर्त
释义

राजावर्त

Sanskrit

Etymology

Borrowed from Persian لاجورد (lâjvard).

Pronunciation

  • (Classical) IPA(key): /ɽɑː.d͡ʑɑːˈʋɐɽ.t̪ɐ/

Noun

राजावर्त (rājāvarta) m, sometimes n

  1. lapis lazuli (Bālar.)
  2. a kind of diamond or other gem (of an inferior quality, said to come from the country विराट (virāṭa), and regarded as a lucky possession though not esteemed as an ornament; = राजमणि (rājamaṇi), VarBṛS., Sch., Kathās.)

Declension

Masculine a-stem declension of राजावर्त (rājāvarta)
SingularDualPlural
Nominativeराजावर्तः
rājāvartaḥ
राजावर्तौ
rājāvartau
राजावर्ताः / राजावर्तासः¹
rājāvartāḥ / rājāvartāsaḥ¹
Vocativeराजावर्त
rājāvarta
राजावर्तौ
rājāvartau
राजावर्ताः / राजावर्तासः¹
rājāvartāḥ / rājāvartāsaḥ¹
Accusativeराजावर्तम्
rājāvartam
राजावर्तौ
rājāvartau
राजावर्तान्
rājāvartān
Instrumentalराजावर्तेन
rājāvartena
राजावर्ताभ्याम्
rājāvartābhyām
राजावर्तैः / राजावर्तेभिः¹
rājāvartaiḥ / rājāvartebhiḥ¹
Dativeराजावर्ताय
rājāvartāya
राजावर्ताभ्याम्
rājāvartābhyām
राजावर्तेभ्यः
rājāvartebhyaḥ
Ablativeराजावर्तात्
rājāvartāt
राजावर्ताभ्याम्
rājāvartābhyām
राजावर्तेभ्यः
rājāvartebhyaḥ
Genitiveराजावर्तस्य
rājāvartasya
राजावर्तयोः
rājāvartayoḥ
राजावर्तानाम्
rājāvartānām
Locativeराजावर्ते
rājāvarte
राजावर्तयोः
rājāvartayoḥ
राजावर्तेषु
rājāvarteṣu
Notes
  • ¹Vedic

Noun

राजावर्त (rājāvarta) n

  1. cloth of various colors (L.)

Declension

Neuter a-stem declension of राजावर्त (rājāvarta)
SingularDualPlural
Nominativeराजावर्तम्
rājāvartam
राजावर्ते
rājāvarte
राजावर्तानि / राजावर्ता¹
rājāvartāni / rājāvartā¹
Vocativeराजावर्त
rājāvarta
राजावर्ते
rājāvarte
राजावर्तानि / राजावर्ता¹
rājāvartāni / rājāvartā¹
Accusativeराजावर्तम्
rājāvartam
राजावर्ते
rājāvarte
राजावर्तानि / राजावर्ता¹
rājāvartāni / rājāvartā¹
Instrumentalराजावर्तेन
rājāvartena
राजावर्ताभ्याम्
rājāvartābhyām
राजावर्तैः / राजावर्तेभिः¹
rājāvartaiḥ / rājāvartebhiḥ¹
Dativeराजावर्ताय
rājāvartāya
राजावर्ताभ्याम्
rājāvartābhyām
राजावर्तेभ्यः
rājāvartebhyaḥ
Ablativeराजावर्तात्
rājāvartāt
राजावर्ताभ्याम्
rājāvartābhyām
राजावर्तेभ्यः
rājāvartebhyaḥ
Genitiveराजावर्तस्य
rājāvartasya
राजावर्तयोः
rājāvartayoḥ
राजावर्तानाम्
rājāvartānām
Locativeराजावर्ते
rājāvarte
राजावर्तयोः
rājāvartayoḥ
राजावर्तेषु
rājāvarteṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), राजावर्त”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 842.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 11:45:39