请输入您要查询的单词:

 

单词 रहस्य
释义

रहस्य

Hindi

Etymology

Learned borrowing from Sanskrit रहस्य (rahasya).

Pronunciation

  • (Delhi Hindi) IPA(key): /ɾə.ɦəs.jᵊ/, [ɾɛ.ɦɛs̪.jᵊ]

Noun

रहस्य (rahasya) m (Urdu spelling رہسیہ)

  1. secret, mystery
    Synonyms: राज़ (rāz), भेद (bhed)
    उसके स्वास्थ्य का रहस्य क्या है?
    uske svāsthya kā rahasy kyā hai?
    What is the secret to his health?
    थानेदार ने रहस्य झट से खोल दिया।
    thānedār ne rahasy jhaṭ se khol diyā.
    The police inspector quickly solved the mystery.

Declension

Derived terms

  • रहस्यपूर्ण (rahasyapūrṇ, mysterious, secretive)
  • रहस्यमयता (rahasyamaytā, mysteriousness)

Further reading

  • Bahri, Hardev (1989), रहस्य”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.
  • Caturvedi, Mahendra; Bhola Nath Tiwari (1970), रहस्य”, in A practical Hindi-English dictionary, Delhi: National Publishing House

Sanskrit

Etymology

From Proto-Indo-Iranian *raȷ́ʰ- (secret, mystery; to abandon). Cognate with Persian راز (râz). Also related to रहति (rahati, to abandon).

Pronunciation

  • (Vedic) IPA(key): /ɾɐ.ɦɐs.jɐ/
  • (Classical) IPA(key): /ɾɐˈɦɐs̪.jɐ/

Adjective

रहस्य (rahasya)

  1. secret, private, clandestine, concealed, mysterious

Declension

Masculine a-stem declension of रहस्य
Nom. sg.रहस्यः (rahasyaḥ)
Gen. sg.रहस्यस्य (rahasyasya)
SingularDualPlural
Nominativeरहस्यः (rahasyaḥ)रहस्यौ (rahasyau)रहस्याः (rahasyāḥ)
Vocativeरहस्य (rahasya)रहस्यौ (rahasyau)रहस्याः (rahasyāḥ)
Accusativeरहस्यम् (rahasyam)रहस्यौ (rahasyau)रहस्यान् (rahasyān)
Instrumentalरहस्येन (rahasyena)रहस्याभ्याम् (rahasyābhyām)रहस्यैः (rahasyaiḥ)
Dativeरहस्याय (rahasyāya)रहस्याभ्याम् (rahasyābhyām)रहस्येभ्यः (rahasyebhyaḥ)
Ablativeरहस्यात् (rahasyāt)रहस्याभ्याम् (rahasyābhyām)रहस्येभ्यः (rahasyebhyaḥ)
Genitiveरहस्यस्य (rahasyasya)रहस्ययोः (rahasyayoḥ)रहस्यानाम् (rahasyānām)
Locativeरहस्ये (rahasye)रहस्ययोः (rahasyayoḥ)रहस्येषु (rahasyeṣu)
Feminine ā-stem declension of रहस्य
Nom. sg.रहस्या (rahasyā)
Gen. sg.रहस्यायाः (rahasyāyāḥ)
SingularDualPlural
Nominativeरहस्या (rahasyā)रहस्ये (rahasye)रहस्याः (rahasyāḥ)
Vocativeरहस्ये (rahasye)रहस्ये (rahasye)रहस्याः (rahasyāḥ)
Accusativeरहस्याम् (rahasyām)रहस्ये (rahasye)रहस्याः (rahasyāḥ)
Instrumentalरहस्यया (rahasyayā)रहस्याभ्याम् (rahasyābhyām)रहस्याभिः (rahasyābhiḥ)
Dativeरहस्यायै (rahasyāyai)रहस्याभ्याम् (rahasyābhyām)रहस्याभ्यः (rahasyābhyaḥ)
Ablativeरहस्यायाः (rahasyāyāḥ)रहस्याभ्याम् (rahasyābhyām)रहस्याभ्यः (rahasyābhyaḥ)
Genitiveरहस्यायाः (rahasyāyāḥ)रहस्ययोः (rahasyayoḥ)रहस्यानाम् (rahasyānām)
Locativeरहस्यायाम् (rahasyāyām)रहस्ययोः (rahasyayoḥ)रहस्यासु (rahasyāsu)
Neuter a-stem declension of रहस्य
Nom. sg.रहस्यम् (rahasyam)
Gen. sg.रहस्यस्य (rahasyasya)
SingularDualPlural
Nominativeरहस्यम् (rahasyam)रहस्ये (rahasye)रहस्यानि (rahasyāni)
Vocativeरहस्य (rahasya)रहस्ये (rahasye)रहस्यानि (rahasyāni)
Accusativeरहस्यम् (rahasyam)रहस्ये (rahasye)रहस्यानि (rahasyāni)
Instrumentalरहस्येन (rahasyena)रहस्याभ्याम् (rahasyābhyām)रहस्यैः (rahasyaiḥ)
Dativeरहस्याय (rahasyāya)रहस्याभ्याम् (rahasyābhyām)रहस्येभ्यः (rahasyebhyaḥ)
Ablativeरहस्यात् (rahasyāt)रहस्याभ्याम् (rahasyābhyām)रहस्येभ्यः (rahasyebhyaḥ)
Genitiveरहस्यस्य (rahasyasya)रहस्ययोः (rahasyayoḥ)रहस्यानाम् (rahasyānām)
Locativeरहस्ये (rahasye)रहस्ययोः (rahasyayoḥ)रहस्येषु (rahasyeṣu)

Noun

रहस्य (rahasya) n

  1. a secret, any secret doctrine or mystery, any subtle or recondite point, mystical or esoteric teaching

Declension

Neuter a-stem declension of रहस्य
Nom. sg.रहस्यम् (rahasyam)
Gen. sg.रहस्यस्य (rahasyasya)
SingularDualPlural
Nominativeरहस्यम् (rahasyam)रहस्ये (rahasye)रहस्यानि (rahasyāni)
Vocativeरहस्य (rahasya)रहस्ये (rahasye)रहस्यानि (rahasyāni)
Accusativeरहस्यम् (rahasyam)रहस्ये (rahasye)रहस्यानि (rahasyāni)
Instrumentalरहस्येन (rahasyena)रहस्याभ्याम् (rahasyābhyām)रहस्यैः (rahasyaiḥ)
Dativeरहस्याय (rahasyāya)रहस्याभ्याम् (rahasyābhyām)रहस्येभ्यः (rahasyebhyaḥ)
Ablativeरहस्यात् (rahasyāt)रहस्याभ्याम् (rahasyābhyām)रहस्येभ्यः (rahasyebhyaḥ)
Genitiveरहस्यस्य (rahasyasya)रहस्ययोः (rahasyayoḥ)रहस्यानाम् (rahasyānām)
Locativeरहस्ये (rahasye)रहस्ययोः (rahasyayoḥ)रहस्येषु (rahasyeṣu)

Descendants

  • Bengali: রহস্য (rôhôśśo)
  • Pali: rahassa
    • Thai: รหัส (rá-hàt)
  • Maharastri Prakrit: 𑀭𑀳𑀲𑁆𑀲 (rahassa)
  • Hindi: रहस्य (rahasya)
  • Kannada: ರಹಸ್ಯ (rahasya)
  • Malayalam: രഹസ്യം (rahasyaṃ)
  • Tamil: ரகசியம் (rakaciyam)
  • Telugu: రహస్యము (rahasyamu)
  • Malay: rahsia
    • Indonesian: rahasia
  • Thai: รหัสย์ (rá-hàt)

References

  • Monier Williams (1899), रहस्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0871.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 5:55:12