请输入您要查询的单词:

 

单词 रयिन्तम
释义

रयिन्तम

Sanskrit

Etymology

See रै (rai).

Pronunciation

  • (Vedic) IPA(key): /ɽɐ.jín̪.t̪ɐ.mɐ/
  • (Classical) IPA(key): /ɽɐˈjin̪.t̪ɐ.mɐ/

Adjective

रयिन्तम (rayíntama)

  1. extremely wealthy
  2. possessing much property

Declension

Masculine a-stem declension of रयिन्तम (rayíntama)
SingularDualPlural
Nominativeरयिन्तमः
rayíntamaḥ
रयिन्तमौ
rayíntamau
रयिन्तमाः / रयिन्तमासः¹
rayíntamāḥ / rayíntamāsaḥ¹
Vocativeरयिन्तम
ráyintama
रयिन्तमौ
ráyintamau
रयिन्तमाः / रयिन्तमासः¹
ráyintamāḥ / ráyintamāsaḥ¹
Accusativeरयिन्तमम्
rayíntamam
रयिन्तमौ
rayíntamau
रयिन्तमान्
rayíntamān
Instrumentalरयिन्तमेन
rayíntamena
रयिन्तमाभ्याम्
rayíntamābhyām
रयिन्तमैः / रयिन्तमेभिः¹
rayíntamaiḥ / rayíntamebhiḥ¹
Dativeरयिन्तमाय
rayíntamāya
रयिन्तमाभ्याम्
rayíntamābhyām
रयिन्तमेभ्यः
rayíntamebhyaḥ
Ablativeरयिन्तमात्
rayíntamāt
रयिन्तमाभ्याम्
rayíntamābhyām
रयिन्तमेभ्यः
rayíntamebhyaḥ
Genitiveरयिन्तमस्य
rayíntamasya
रयिन्तमयोः
rayíntamayoḥ
रयिन्तमानाम्
rayíntamānām
Locativeरयिन्तमे
rayíntame
रयिन्तमयोः
rayíntamayoḥ
रयिन्तमेषु
rayíntameṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of रयिन्तमा (rayíntamā)
SingularDualPlural
Nominativeरयिन्तमा
rayíntamā
रयिन्तमे
rayíntame
रयिन्तमाः
rayíntamāḥ
Vocativeरयिन्तमे
ráyintame
रयिन्तमे
ráyintame
रयिन्तमाः
ráyintamāḥ
Accusativeरयिन्तमाम्
rayíntamām
रयिन्तमे
rayíntame
रयिन्तमाः
rayíntamāḥ
Instrumentalरयिन्तमया / रयिन्तमा¹
rayíntamayā / rayíntamā¹
रयिन्तमाभ्याम्
rayíntamābhyām
रयिन्तमाभिः
rayíntamābhiḥ
Dativeरयिन्तमायै
rayíntamāyai
रयिन्तमाभ्याम्
rayíntamābhyām
रयिन्तमाभ्यः
rayíntamābhyaḥ
Ablativeरयिन्तमायाः
rayíntamāyāḥ
रयिन्तमाभ्याम्
rayíntamābhyām
रयिन्तमाभ्यः
rayíntamābhyaḥ
Genitiveरयिन्तमायाः
rayíntamāyāḥ
रयिन्तमयोः
rayíntamayoḥ
रयिन्तमानाम्
rayíntamānām
Locativeरयिन्तमायाम्
rayíntamāyām
रयिन्तमयोः
rayíntamayoḥ
रयिन्तमासु
rayíntamāsu
Notes
  • ¹Vedic
Neuter a-stem declension of रयिन्तम (rayíntama)
SingularDualPlural
Nominativeरयिन्तमम्
rayíntamam
रयिन्तमे
rayíntame
रयिन्तमानि / रयिन्तमा¹
rayíntamāni / rayíntamā¹
Vocativeरयिन्तम
ráyintama
रयिन्तमे
ráyintame
रयिन्तमानि / रयिन्तमा¹
ráyintamāni / ráyintamā¹
Accusativeरयिन्तमम्
rayíntamam
रयिन्तमे
rayíntame
रयिन्तमानि / रयिन्तमा¹
rayíntamāni / rayíntamā¹
Instrumentalरयिन्तमेन
rayíntamena
रयिन्तमाभ्याम्
rayíntamābhyām
रयिन्तमैः / रयिन्तमेभिः¹
rayíntamaiḥ / rayíntamebhiḥ¹
Dativeरयिन्तमाय
rayíntamāya
रयिन्तमाभ्याम्
rayíntamābhyām
रयिन्तमेभ्यः
rayíntamebhyaḥ
Ablativeरयिन्तमात्
rayíntamāt
रयिन्तमाभ्याम्
rayíntamābhyām
रयिन्तमेभ्यः
rayíntamebhyaḥ
Genitiveरयिन्तमस्य
rayíntamasya
रयिन्तमयोः
rayíntamayoḥ
रयिन्तमानाम्
rayíntamānām
Locativeरयिन्तमे
rayíntame
रयिन्तमयोः
rayíntamayoḥ
रयिन्तमेषु
rayíntameṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 5:14:13