请输入您要查询的单词:

 

单词 रमणीय
释义

रमणीय

Hindi

Etymology

Borrowed from Sanskrit रमणीय (ramaṇīya).

Pronunciation

  • (Delhi Hindi) IPA(key): /ɾəm.ɳiː.jᵊ/, [ɾə̃m.ɳiː.jᵊ]

Adjective

रमणीय (ramṇīya) (indeclinable)

  1. beautiful, pretty, gorgeous
    Synonym: सुंदर (sundar)
  2. delicious, tasty
    Synonym: स्वादिष्ट (svādiṣṭ)

Sanskrit

Alternative scripts

Etymology

From रम् (ram) + -अनीय (-anīya).

Pronunciation

  • (Vedic) IPA(key): /ɾɐ.mɐ.ɳiː.jɐ/
  • (Classical) IPA(key): /ɾɐ.mɐˈɳiː.jɐ/

Adjective

रमणीय (ramaṇīya)

  1. delightful, pleasing, pleasant, agreeable

Declension

Masculine a-stem declension of रमणीय (ramaṇīya)
SingularDualPlural
Nominativeरमणीयः
ramaṇīyaḥ
रमणीयौ
ramaṇīyau
रमणीयाः / रमणीयासः¹
ramaṇīyāḥ / ramaṇīyāsaḥ¹
Vocativeरमणीय
ramaṇīya
रमणीयौ
ramaṇīyau
रमणीयाः / रमणीयासः¹
ramaṇīyāḥ / ramaṇīyāsaḥ¹
Accusativeरमणीयम्
ramaṇīyam
रमणीयौ
ramaṇīyau
रमणीयान्
ramaṇīyān
Instrumentalरमणीयेन
ramaṇīyena
रमणीयाभ्याम्
ramaṇīyābhyām
रमणीयैः / रमणीयेभिः¹
ramaṇīyaiḥ / ramaṇīyebhiḥ¹
Dativeरमणीयाय
ramaṇīyāya
रमणीयाभ्याम्
ramaṇīyābhyām
रमणीयेभ्यः
ramaṇīyebhyaḥ
Ablativeरमणीयात्
ramaṇīyāt
रमणीयाभ्याम्
ramaṇīyābhyām
रमणीयेभ्यः
ramaṇīyebhyaḥ
Genitiveरमणीयस्य
ramaṇīyasya
रमणीययोः
ramaṇīyayoḥ
रमणीयानाम्
ramaṇīyānām
Locativeरमणीये
ramaṇīye
रमणीययोः
ramaṇīyayoḥ
रमणीयेषु
ramaṇīyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of रमणीया (ramaṇīyā)
SingularDualPlural
Nominativeरमणीया
ramaṇīyā
रमणीये
ramaṇīye
रमणीयाः
ramaṇīyāḥ
Vocativeरमणीये
ramaṇīye
रमणीये
ramaṇīye
रमणीयाः
ramaṇīyāḥ
Accusativeरमणीयाम्
ramaṇīyām
रमणीये
ramaṇīye
रमणीयाः
ramaṇīyāḥ
Instrumentalरमणीयया / रमणीया¹
ramaṇīyayā / ramaṇīyā¹
रमणीयाभ्याम्
ramaṇīyābhyām
रमणीयाभिः
ramaṇīyābhiḥ
Dativeरमणीयायै
ramaṇīyāyai
रमणीयाभ्याम्
ramaṇīyābhyām
रमणीयाभ्यः
ramaṇīyābhyaḥ
Ablativeरमणीयायाः
ramaṇīyāyāḥ
रमणीयाभ्याम्
ramaṇīyābhyām
रमणीयाभ्यः
ramaṇīyābhyaḥ
Genitiveरमणीयायाः
ramaṇīyāyāḥ
रमणीययोः
ramaṇīyayoḥ
रमणीयानाम्
ramaṇīyānām
Locativeरमणीयायाम्
ramaṇīyāyām
रमणीययोः
ramaṇīyayoḥ
रमणीयासु
ramaṇīyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of रमणीय (ramaṇīya)
SingularDualPlural
Nominativeरमणीयम्
ramaṇīyam
रमणीये
ramaṇīye
रमणीयानि / रमणीया¹
ramaṇīyāni / ramaṇīyā¹
Vocativeरमणीय
ramaṇīya
रमणीये
ramaṇīye
रमणीयानि / रमणीया¹
ramaṇīyāni / ramaṇīyā¹
Accusativeरमणीयम्
ramaṇīyam
रमणीये
ramaṇīye
रमणीयानि / रमणीया¹
ramaṇīyāni / ramaṇīyā¹
Instrumentalरमणीयेन
ramaṇīyena
रमणीयाभ्याम्
ramaṇīyābhyām
रमणीयैः / रमणीयेभिः¹
ramaṇīyaiḥ / ramaṇīyebhiḥ¹
Dativeरमणीयाय
ramaṇīyāya
रमणीयाभ्याम्
ramaṇīyābhyām
रमणीयेभ्यः
ramaṇīyebhyaḥ
Ablativeरमणीयात्
ramaṇīyāt
रमणीयाभ्याम्
ramaṇīyābhyām
रमणीयेभ्यः
ramaṇīyebhyaḥ
Genitiveरमणीयस्य
ramaṇīyasya
रमणीययोः
ramaṇīyayoḥ
रमणीयानाम्
ramaṇīyānām
Locativeरमणीये
ramaṇīye
रमणीययोः
ramaṇīyayoḥ
रमणीयेषु
ramaṇīyeṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: रमणीय (ramṇīya)
  • Kannada: ರಮಣೀಯ (ramaṇīya)

Further reading

  • Monier Williams (1899), रमणीय”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 868.
  • Apte, Vaman Shivram (1890), रमणीय”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 3:17:53