请输入您要查询的单词:

 

单词 योद्धृ
释义

योद्धृ

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *Hyéwdʰ-tōr.

Pronunciation

  • (Vedic) IPA(key): /jɐwd̪.d̪ʱr̩/, [jɐwd̪̚.d̪ʱr̩]
  • (Classical) IPA(key): /ˈjoːd̪.d̪ʱr̩/, [ˈjoːd̪̚.d̪ʱr̩]

Noun

योद्धृ (yoddhṛ) m

  1. a fighter, warrior, soldier
    • c. 400 BCE, Mahābhārata

Declension

Masculine ṛ-stem declension of योद्धृ (yoddhṛ)
SingularDualPlural
Nominativeयोद्धा
yoddhā
योद्धारौ / योद्धारा¹
yoddhārau / yoddhārā¹
योद्धारः
yoddhāraḥ
Vocativeयोद्धः
yoddhaḥ
योद्धारौ / योद्धारा¹
yoddhārau / yoddhārā¹
योद्धारः
yoddhāraḥ
Accusativeयोद्धारम्
yoddhāram
योद्धारौ / योद्धारा¹
yoddhārau / yoddhārā¹
योद्धॄन्
yoddhṝn
Instrumentalयोद्ध्रा
yoddhrā
योद्धृभ्याम्
yoddhṛbhyām
योद्धृभिः
yoddhṛbhiḥ
Dativeयोद्ध्रे
yoddhre
योद्धृभ्याम्
yoddhṛbhyām
योद्धृभ्यः
yoddhṛbhyaḥ
Ablativeयोद्धुः
yoddhuḥ
योद्धृभ्याम्
yoddhṛbhyām
योद्धृभ्यः
yoddhṛbhyaḥ
Genitiveयोद्धुः
yoddhuḥ
योद्ध्रोः
yoddhroḥ
योद्धॄणाम्
yoddhṝṇām
Locativeयोद्धरि
yoddhari
योद्ध्रोः
yoddhroḥ
योद्धृषु
yoddhṛṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: जोधा (jodhā)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/4 0:02:32