请输入您要查询的单词:

 

单词 योक्त्र
释义

योक्त्र

Sanskrit

Etymology

From Proto-Indo-Iranian *yáwktram (thong), from Proto-Indo-European *yéwg-tro-m, from *yewg- (to yoke) + *-trom (suffix denoting a tool or an instrument for an action). Cognate with Avestan 𐬫𐬀𐬊𐬑𐬆𐬜𐬭𐬀 (yaoxəδra, yoke-strap, thong).

Pronunciation

  • (Vedic) IPA(key): /jɐ́wk.t̪ɽɐ/, [jɐ́wk̚.t̪ɽɐ]
  • (Classical) IPA(key): /ˈjoːk.t̪ɽɐ/, [ˈjoːk̚.t̪ɽɐ]

Noun

योक्त्र (yóktra) n

  1. any instrument for tying or fastening; a rope, thong, halter
    • c. 1700 BCE – 1200 BCE, Ṛgveda

Declension

Neuter a-stem declension of योक्त्र (yóktra)
SingularDualPlural
Nominativeयोक्त्रम्
yóktram
योक्त्रे
yóktre
योक्त्राणि / योक्त्रा¹
yóktrāṇi / yóktrā¹
Vocativeयोक्त्र
yóktra
योक्त्रे
yóktre
योक्त्राणि / योक्त्रा¹
yóktrāṇi / yóktrā¹
Accusativeयोक्त्रम्
yóktram
योक्त्रे
yóktre
योक्त्राणि / योक्त्रा¹
yóktrāṇi / yóktrā¹
Instrumentalयोक्त्रेण
yóktreṇa
योक्त्राभ्याम्
yóktrābhyām
योक्त्रैः / योक्त्रेभिः¹
yóktraiḥ / yóktrebhiḥ¹
Dativeयोक्त्राय
yóktrāya
योक्त्राभ्याम्
yóktrābhyām
योक्त्रेभ्यः
yóktrebhyaḥ
Ablativeयोक्त्रात्
yóktrāt
योक्त्राभ्याम्
yóktrābhyām
योक्त्रेभ्यः
yóktrebhyaḥ
Genitiveयोक्त्रस्य
yóktrasya
योक्त्रयोः
yóktrayoḥ
योक्त्राणाम्
yóktrāṇām
Locativeयोक्त्रे
yóktre
योक्त्रयोः
yóktrayoḥ
योक्त्रेषु
yóktreṣu
Notes
  • ¹Vedic

Descendants

  • Pali: yotta
  • Sauraseni Prakrit: 𑀚𑁄𑀢𑁆𑀢 (jotta)
    • Hindi: जोत (jot)

References

  • Monier Williams (1899), योक्त्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 854.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 20:56:09