请输入您要查询的单词:

 

单词 यष्टृ
释义

यष्टृ

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hyáštā (worshipper), from Proto-Indo-European *h₁yaǵ-tōr ~ *h₁iǵ-tr-és (one who worships, worshipper); from the root *h₁yaǵ- (to worship). Cognate with Avestan 𐬫𐬀𐬱𐬙𐬀𐬭 (yaštar, worshipper).

Pronunciation

  • (Vedic) IPA(key): /jɐʂ.ʈŕ̩/, /jɐ́ʂ.ʈr̩/
  • (Classical) IPA(key): /ˈjɐʂ.ʈr̩/

Noun

यष्टृ (yaṣṭṛ́ or yáṣṭṛ) m (feminine यष्ट्री)

  1. one who worships; a worshipper
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.9.6:
      सैनानी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाँ आय॑जिष्ठः स्व॒स्ति ।
      sáinā́nīkena suvidátro asmé yáṣṭā devā́m̐ ā́yajiṣṭhaḥ svastí
      May he, benevolent with this fair aspect, best worshipper, bring the Gods to bless us.

Declension

Masculine ṛ-stem declension of यष्टृ (yaṣṭṛ́)
SingularDualPlural
Nominativeयष्टा
yaṣṭā́
यष्टारौ / यष्टारा¹
yaṣṭā́rau / yaṣṭā́rā¹
यष्टारः
yaṣṭā́raḥ
Vocativeयष्टः
yáṣṭaḥ
यष्टारौ / यष्टारा¹
yáṣṭārau / yáṣṭārā¹
यष्टारः
yáṣṭāraḥ
Accusativeयष्टारम्
yaṣṭā́ram
यष्टारौ / यष्टारा¹
yaṣṭā́rau / yaṣṭā́rā¹
यष्टॄन्
yaṣṭṝ́n
Instrumentalयष्ट्रा
yaṣṭrā́
यष्टृभ्याम्
yaṣṭṛ́bhyām
यष्टृभिः
yaṣṭṛ́bhiḥ
Dativeयष्ट्रे
yaṣṭré
यष्टृभ्याम्
yaṣṭṛ́bhyām
यष्टृभ्यः
yaṣṭṛ́bhyaḥ
Ablativeयष्टुः
yaṣṭúḥ
यष्टृभ्याम्
yaṣṭṛ́bhyām
यष्टृभ्यः
yaṣṭṛ́bhyaḥ
Genitiveयष्टुः
yaṣṭúḥ
यष्ट्रोः
yaṣṭróḥ
यष्टॄणाम्
yaṣṭṝṇā́m
Locativeयष्टरि
yaṣṭári
यष्ट्रोः
yaṣṭróḥ
यष्टृषु
yaṣṭṛ́ṣu
Notes
  • ¹Vedic
Masculine ṛ-stem declension of यष्टृ (yáṣṭṛ)
SingularDualPlural
Nominativeयष्टा
yáṣṭā
यष्टारौ / यष्टारा¹
yáṣṭārau / yáṣṭārā¹
यष्टारः
yáṣṭāraḥ
Vocativeयष्टः
yáṣṭaḥ
यष्टारौ / यष्टारा¹
yáṣṭārau / yáṣṭārā¹
यष्टारः
yáṣṭāraḥ
Accusativeयष्टारम्
yáṣṭāram
यष्टारौ / यष्टारा¹
yáṣṭārau / yáṣṭārā¹
यष्टॄन्
yáṣṭṝn
Instrumentalयष्ट्रा
yáṣṭrā
यष्टृभ्याम्
yáṣṭṛbhyām
यष्टृभिः
yáṣṭṛbhiḥ
Dativeयष्ट्रे
yáṣṭre
यष्टृभ्याम्
yáṣṭṛbhyām
यष्टृभ्यः
yáṣṭṛbhyaḥ
Ablativeयष्टुः
yáṣṭuḥ
यष्टृभ्याम्
yáṣṭṛbhyām
यष्टृभ्यः
yáṣṭṛbhyaḥ
Genitiveयष्टुः
yáṣṭuḥ
यष्ट्रोः
yáṣṭroḥ
यष्टॄणाम्
yáṣṭṝṇām
Locativeयष्टरि
yáṣṭari
यष्ट्रोः
yáṣṭroḥ
यष्टृषु
yáṣṭṛṣu
Notes
  • ¹Vedic
  • यजति (yajati)
  • यज्ञ (yajña)
  • यजत (yajata)

Further reading

  • Monier Williams (1899) , यष्टृ”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 840, column 3.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 23:15:27